________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रे
॥२८६॥
कारेभ्यः, स्त्रीभ्यः शिक्षेत कैतवं ॥१॥ अथ च समृद्धःपुमान् विनयं कुर्वन् मृष्ट लगति, यदुक्तं-"पाई पढइ पढाई वखाणइ रूप- कालिकावंतनइ गाई जाणइ । रिद्धिवंतनइ विनय पउट्टइ सक्करिसत्थे घेवर लुट्टइ ॥१॥" ततः श्रीसूरिभिः धर्मोपदेशः मारब्धो यथा- चार्यकथा "अहो कुमार ! इयं राज्यलक्ष्मीः चञ्चला दृश्यते, यदि न त्यज्यते तदा आरम्भपापपङ्कमग्नत्वेन दुर्गती गम्यते । यदुक्तं-"गयकन्नचंचलाए, अपरिचताई रायलच्छीए । जीवासकम्मकलिमलभरियभरातो पडंति अहे ॥ १॥" पुनरपि बुद्धिमतो मनुष्यस्य बुद्धेः तदेव फलं यत् पुण्यपापादौ तत्त्व विचारणा क्रियते, यत आह-"बुद्धेः फलं तत्त्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं |किल पात्रदान, वाचः फलं प्रीतिकरं नराणां ॥१॥" पुनरपि शरीरादि सर्व अनित्यं ज्ञात्वा विवेकिना दीर्घदर्शिना मनुष्येण धर्म-13
सैव सङ्घहः कर्तव्यः । यत् उक्तं-"अनित्यानि शरीराणि, विभयो नैव शाश्वतः । नित्यं संनिहितो मृत्युः, कर्तव्यो धर्मसनहः ॥१॥" *तथा धर्मस्थापि पण्डितेन सुवर्णस्येव परीक्षा कार्या । यत् अवादि-"यथा चतुर्भिः कनक परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः ।
तथैव धर्मो विदुषा परीक्ष्यते, श्रुतेन शीलेन तपो-दयागुणैः ॥१॥" तत्रापि “विंशतिविशोपकदयामयो जरामरणादिच्छेदकः चक्रवर्तितोऽ
प्यधिकसुखखरूपः संसारसमुद्रतारकः अजरामरशाश्वतसुखदायकः पञ्चमहाव्रतरूपो यतिधर्म एव सर्वधर्मोत्तमः," एवं श्रीगुरुवचनश्रवणात् संसार* स्याऽसारतां ज्ञात्वा सज्जातवैराग्यो भाग्यवान् श्रीकालिककुमारः प्रतिबुद्धः सन् करद्वयं संयोज्य विज्ञपयति स्म "हे भगवन् ! हे परोपकारवन् !
भवद्वचनेन अहं प्रतिबुद्धोऽस्मि, अध यावन्निजगृहे गत्वा मातापित्रोः अनुमतिं लात्वा युष्मत्समीपे नाऽयामि [न आगमिष्यामि ] तावत् श्रीगुरुभिरत्रैव बने स्थातव्यं" इति प्रतिज्ञाय स्वगृहे गत्वा मातापित्रोः उवाच-"मया गुरुदेशनया संसारोऽसारो ज्ञातः, अहं दीक्षा लास्यामि, ममाऽऽदेश दत्त ।" ततो मातापितरौ तदुःखेन मोहेन च मूछीमापतुः । पुनः व्यजनादिवातोपचारैः लब्धचेतनौ एवमूचतुः-"रे पुत्र ! त्वं बालोऽसि, यौवनाव-*
॥२८
मापतुः । पुनः व्यजनादिवातोपाना संसारोऽसारो ज्ञातः, अहं दीक्षा लास्यामि तावत् श्रीगुरुभिरत्रैच का
For Private and Personal Use Only