________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EXI व्याप
| चतुर्दश
कल्पसूत्रं कल्पलता व्या०९
॥२५६॥
___ व्याख्या-"वासावासं" वर्षाकाले स्थितानां साधूनां नो कल्पते, अपरिज्ञातेन साधूनां अपरिज्ञातस्य निमित्तं अशनं वा १ पाणं वा २ खादिमं वा ३ स्वादिमं वा ४ आहारं प्रतिग्रहीतुं । अपरिज्ञाते इति कोऽर्थः । पञ्चदश्यौ त्वं मम योग्यं अशनादि आनय इति अपरिज्ञप्तेन अभणितेन हिण्डकसाधुना । अपरिज्ञप्तस्येति कोऽर्थः । सामाचार्यों अहं तव योग्यं अशनादि आनयिष्ये इति। अपरिज्ञप्तस्य अनुक्तस्य । तत्र किं कारणं?, इति प्रश्नयति"किमाहु भंते ! त्ति"। अत्र किं कारणं? भदन्ता आहुः, गुरुः आह-"इच्छेत्यादि । इच्छा चेत् अस्ति | तदा परो-यस्मै आनीतं स भुञ्जीत, इच्छा चेत् न अभोजनरुचिः तदा न भुञ्जीत। यदि च परोऽनिच्छन् । दाक्षिण्यात् भुड़े तदा तस्य ग्लानिः स्यात्, अजीर्णादिना च, यदि न भुते तदा वर्षासु जलहरितबाहुल्येन स्थण्डिलदौर्लभ्यात् परिष्ठापनादोषः स्यात्, तस्मात् पृष्ट्वा आनेयं ॥ इति चतुर्दशी सामाचारी ॥१४॥
अथ ससलेहायतनरूपां पञ्चदशी सामाचारी आहवासावासं पज्जोसबियाणं नो कप्पइ निग्गंथाण वा निम्गंथीण वा उदउल्लेण वा ससिणिद्धेण
॥२५६॥ वा काएणं असणं वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ आहारित्तए ॥ ४२ ॥ से किमाहु भंते ! ?, सत्त सिहाययणा पण्णत्ता, तं जहा-पाणी १ पाणिलेहा २ नहा ३ नह
For Private and Personal Use Only