________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाचनाभिः पठ्यते तथा एकैकया वाचनया पठितं । साधुभिः विचारित-"यदि गुरवः कियन्तं कालं विल*म्बन्ते तदा वरं, यथा अस्माकं शीघ्रं श्रुतस्कन्धः पूर्णो भवति ।" तत आगतः गुरुभिः पृष्टं-"भो! भवतां *
सुखेन वाचना जाता ?।” तैः प्रोक्तं-"अतः परं अस्माकं वाचनाचार्यों वज्र एव भवतु ।" पश्चात् गुरुणा स्वयमपि वज्राय ११ एकादशाङ्गवाचना दत्ता । ततो वज्रस्वामिना दशपुरात् उज्जयिन्यां गत्वा गुर्वाज्ञया श्रीभद्र-10 गुप्ताचार्यसमीपे दशपूर्वाणि अधीतानि । ततः आचार्यपदे स्थापितो गतः पाटलीपुरे, 'रूपेण मा लोकानां * मनाक्षोभो भवतु' इति व्याख्याने रूपं संक्षिप्य सामान्य रूपं कृत्वा राजादीनां अग्रे देशना दत्ता। द्वितीयदिने साधुभिः लोकमुखात् श्रुतं-"अहो ! गुरूणां देशना अमृतस्राविणी, परं न तादृशं रूपं ।” गुरुभिः साधुमुखात् श्रुत्वा सहस्रदलवर्णकमलोपरि स्थित्वा खाभाविकदिव्यरूपेण धर्मोपदेशो दत्तः । सर्वेऽपि लोका विस्मयं प्राप्ताः । पुनरपि यो धनश्रेष्टिपुत्री रुक्मिणी साध्वीभ्यः पूर्वं प्रभु [वज्र] गुणश्रवणेन जातानुरागां * पित्रापि धनकोटिसहितां दीयमानां प्रतिबोध्य प्रात्राजयत् । पुनः येन वज्रखामिना पदानुसारिलब्ध्या श्रीआ
चाराङ्गमहापरिज्ञाऽध्ययनाद् यस्य मानुषोत्तरपर्वतं यावद्गमनविषयः सा आकाशगामिनी विद्या उद्धृता। *पुनः योऽन्यदा उत्तरस्यां दिशि दुर्भिक्षे जाते श्रीसङ्घ पद्दे संस्थाप्य पानीयग्रहणार्थं गतं दत्तनामार्थ शय्यातर-*
मपि लोचकरणेन 'साधर्मिकोऽहं भवतां' इति वदन्तं पटे आरोप्य आकाशं स्थित एव स्थान-स्थाने मार्गे-मागें| चैत्यानि वन्दमानो महानसीं पुरीं प्रापयामास । तत्र तु सुभिक्षं परं बौद्धो राजा श्रीपर्युषणापर्वणि समागते
For Private and Personal Use Only