________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुत्ते ११, थेरस्सणं अजदिन्नस्स गोयमसगुत्तस्त अंतेवासी थेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते १२, थेरस्स णं अजसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जवइरे गोयमसगुत्ते १३, थेरस्स णं अजवइरस्स गोयमसगुत्तस्स अंतेवासी थेरे अजवइरसेणे उक्कोसियगुत्ते १४, थेरस्स णं अजवइरसेणस्स उक्कोसिअगुत्तस्स अंतेवासी चत्तारि थेरा-थेरे अजनाइले १ थेरे अजपोमिले २ थेरे अज्जजयंते ३ थेरे अज्जतावसे ४, १५, थेराओ अज्जनाइलाओ अजनाइला साहा निग्गया, थेराओ अजपोमिलाओ अज्जपोमिला साहा निग्गया, थेराओ अजजयंताओ अजजयंती साहा निग्गया, थेराओ अज्जतावसाओ अजतावसी साहा निग्गया ४ इति ॥६॥ व्याख्या-"संस्वित्तवायणाए" संक्षेपवाचनया कृत्वा आर्ययशोभद्रात् अग्रतः एवं स्थविरावली भणिता, तथाहि-श्रीआर्ययशोभद्रसूरेः तुङ्गिकायनगोत्रस्य द्वौ शिष्यो-एकः संभूतिविजयो माढरगोत्रीयः १ द्वितीयो भद्रबाहुः प्राचीनगोत्रीयः २॥ भद्रबाहुसम्बन्धो यथाप्रतिष्ठानपुरवासिनौ वराहमिहर १ श्रीभद्रबाहु २ नामानौ द्वौ भ्रातरौ ब्राह्मणी अभूतां, श्रीयशोभद्रसूरि
For Private and Personal Use Only