________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
३ श्रीसंभवनाथतीर्थङ्कर-श्रीमहावीरपोः अन्तरं २ श्रीअजितनाथतीर्थङ्कर-श्रीमहावीरयोः अन्तरं त्रिंशत्सागरोपमकोटिलक्षाः। परं कीदृशाः। द्विच- पञ्चाशत्सागरोपमकोटिलक्षाः। परं कीदृशाः। द्वित्वारिंशत्सहस्रः त्रिभिः सार्धाष्टमासैश्च ऊनाः, चत्वारिंशत्सहस्रः विभिर्वर्षेः सार्धाष्टमासैश्च ऊनाः, ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ २१॥ ततः परं (९८०) वर्षेः पुस्तकारूढः॥ २२ ॥
श्रीसंभवनाथजीके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष श्री अजितनाथजीके और श्रीमहावीरस्वामिक ४२ हजार ३ वर्ष और ॥ मास म्यून तीस लाख कोड सागरोपमका अन्तर है, और ८॥ मास न्यून ५० लाख कोद्ध सागरोपमका अन्तर है, उसके बाद ९८० वर्षे सिद्धाना लिले गये ॥ २१॥
उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ २२ ॥ १ श्रीआदिनाथतीर्थङ्कर-श्रीमहावीरयोः अन्तरं एका सागरोपमकोटाकोटिः। परं कीदशी। द्विचत्वारिंशत्सहस्रैः त्रिभिः वः सार्धाष्टमासैश्च ऊना, ततः परं (९८०) वर्षेः पुस्तकारूढः॥ २३ ॥
॥ इति चतुर्विशतितीर्थकराणां त्रयोविंशत्यन्तराणि ।। श्रीआदिनाथजीके और श्रीमहावीरस्वाभिके ४२ हजार ३ वर्ष और ८॥ मास न्यून एक कोटिकोटि सागरोपमका अन्तर है, उसके। बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ २३ ॥ये २४ तीर्थकरोंके २३ आंतरे ॥
prunnerunaunungunmarwarenes ह इति तीर्थङ्कराणामन्तराणि ॥
AriNOIL
aronvarwwwand
For Private and Personal Use Only