________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ सप्तमं व्याख्यानम् ॥
तत्र पूर्व प्रधमवाचनया श्रीपञ्चपरमेष्ठिनमस्कारो व्याख्यातः । पुनः श्रीमहावीरदेवस्य सङ्ग्रेपवाचनया षट्कल्याणकानि व्याल्यातानि ॥१॥ द्वितीयवाचनया च श्रीमहावीरदेवस्य च्यवनकल्याणकं गर्मापहारकल्याणकं च व्याख्यातं ॥२॥ तृतीयवाचनया चतुर्दशस्वमा व्याख्याताः ॥३॥ चतुर्थवाचनया च श्रीमहावीरदेवस्य जन्मकल्याणकं व्याख्यातं ॥४॥ पश्चमवाचनया च श्रीमहावीरदेवस्य दीक्षा १ ज्ञान २ निर्वाण ३ कल्याणकत्रयं व्याख्यातं ॥५॥ षष्ठवाचनया च श्रीपार्श्वनाथनेमिनाथतीर्थङ्करयोः पञ्च पञ्च कल्याणकानि व्याख्यातानि ॥६॥ | अथ सप्तमवाचनायां अन्तराणि श्रीआदिनाथस्य पञ्चकल्याणकानि व्याख्यायन्ते । तत्रापि पूर्व चतुर्विशतितीर्थकराणां त्रयोविंशतिः २३ अन्तराणि व्याख्यायन्ते, तत्राह
नमिस्स णं अरहओ कालगयस्स जाव सबदुक्खप्पहीणस्स पंच वाससयसहस्साई चउरासीइं च वाससहस्साई नव य वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे
For Private and Personal Use Only