________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रे
मुद्रितग्रन्थसूची
॥२॥
RXOXOXO-KOKOKDKEKAXOXOXXX
नारिकेलफलानां मंगलरूपत्वाचन्द्रमसोपमा चन्द्रमाकान्तिः सैव चन्दनं यत्र-तत्तथा-कथंभूतं ? गभस्तिकटके गभस्तिरेव-सूर्य एव कटकं कंकणं यत्र स तथा । कैश्चिदत्रैवं प्राहुः-धरित्रीवघूः श्रीसङ्घभट्टारकं वर्दापयति-आकाशस्थाले नक्षत्रतण्डुलान् प्रक्षिप्य चन्द्रनालिकेरं चन्द्रमध्ये प्रक्षिप्य चन्द्रप्रभाचन्दनं कृत्वा-इति-यथा स्वीलोकैः तण्डुलैः कृत्वा वर्धापयति । इत्यनेन श्रीसच्चस्य स्तुतिर्विहिता-इति कल्पमञ्जरीवृत्तौ ॥
श्रीजिनदत्तसूरि-प्राचीन-पुस्तकोद्धार-फण्डद्वारा मुद्रितपुस्तकानि गणधरसार्धशतकम् अनुयोगद्वारसूत्रमूलं
द्वादशकुलकविवरणं जयतिहुअणवृत्तिः, कल्पदुमकलिकाभाषांतरं
पदस्थानकप्रकरणम् दिवालीकल्पः संवेगरंगशाला
धन्यशालिभद्रचरित्रम् प्रश्रोत्तरसार्धशतकम् श्रीपालचरितं प्राकृत-भाषांतरं
धन्यचरित्रम् विशेषशतकः द्वादशपर्वव्याख्यानभाषा
सामाचारीशतकम् संदेहदोलावलीवृत्तिः जीवचारादि प्रकरणभाषा
कल्पसूत्र-कल्पलताव्याख्या पंचालिंगिप्रकरणम् कल्याणमंदिरस्तोत्रटीका
प्राकृतव्याकरणं चैत्यवंदनकुलकवृत्तिः भक्तामरस्तोत्रटीका
विधिप्रपा (मुद्रणावस्थायां वर्तते) पुस्तकमाप्तिस्थानम्
श्रीजिनदत्तसूरि-ज्ञान-भंडार, गोपीपुरा, सीतलवाडी उपासरा, मु. सुरत.
॥२॥
For Private and Personal Use Only