________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RO-KI
कल्पसूत्रं कल्पलता च्या०५
चतुर्मासी उपसर्गाच
॥१४२॥
दन्तुरवध्वा हसितः, तत्रापि कुट्टितः। एकदा बहुसालग्रामे सालवनोद्याने श्रीभगवान् कायोत्सर्गे स्थितः। तत्र त्रिपृष्ठभवे अपमानितया अन्तःपुर्या कटपूतनाव्यन्तर्या शीतोपसर्गाः कृताः, विघ्नोपशमे देवैः महिमा कृता
ततोऽष्टमचतुर्मासी राजग्रहे श्रीभगवान स्थितः। ततोऽनार्यदेशे नवमचतुर्मासी स्थितः। तत्र बहवः उपसर्गाः जाताः । एकदा स्वामी मगधे राजगृहे चम्पायाः अन्तराले स्थितः। गूर्वरनामे कौशाम्बीकौटिकेन x आसन्नभग्नग्रामात् बहिःपतितं अपत्यं दृष्ट्वा, अपुत्रत्वेन गृहीतं । तस्य माता च चौरैः चम्पायां विक्रीता वेश्या जाता। सोऽपि तत्र यौवने व्यापारार्थ गतः, तां वेश्यां गच्छन् गोवत्सरूपगोत्रदेवीप्रपञ्चेन मातरं ज्ञात्वा, प्रतिवुद्धः सन् प्राणायाम-दीक्षां जग्राह । स वेश्यायनर्षिनाम्ना प्रसिद्धः कूर्मग्रामे आतापनां करोति । गोशालेन पार्चे गत्वा "त्वं यूकाशय्यातरोऽसि"इति वचनैः हीलितः । ततः तेन रुष्टेन तेजोलेश्या मुक्ता, खामिना तस्य रक्षणार्थ शीतलेश्या मुक्ता। ततो गोशालेन सिद्धार्थपाचँ तेजोलेश्योपायः पृष्टः, तेनाऽपि कथितः ।। ततो भगवान् दशमचतुर्मासी श्रावस्त्यां स्थितः। तत्र गोशालेन तेजोलेश्या षण्मासान् यावत् सनखमुष्टिमध्यस्थकुल्माषभक्षणेन चुलुकप्रमाणपानीयपानेन आतापनादिविधिना च साधिता, अष्टाङ्गनिमित्तं च शिक्षितं । ततोऽजिनोऽपि जिनप्रलापी जातः । एकदा खामी म्लेच्छदेशं गतः, तत्र श्वानाद्युपसर्गाः जाताः, ते| सर्वेऽपि सोढाः । पुनः श्रीभगवान् दृढभूमौ पोद्दाल]पेढालोद्याने पोलासचैत्ये अष्टमभक्तन कायोत्सर्गे स्थितोऽस्ति, तदवसरे सौधर्मेन्द्रेण श्रीवीरप्रशंसा कृता । लोकत्रयं मिलित्वा उपसर्गान् यदा करोति तदापि श्रीचीरो
K१४२॥
For Private and Personal Use Only