________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रे
निवेदनम्
श्रीमद्वृहत्खरतरगच्छे श्रीजिनभद्रसूरिशाखायां उ० श्री १०८ श्रीक्षमाप्रमोदजीगणिवराणां शिष्यमुख्य वा. श्री १०८ ज्ञानवल्लभजीगणिवराणां शिष्य पं०प्र० श्री १०८ पुण्यकमलजीमुनिवराणां शिष्य पं०प्र० पद्महंसमुनिना लिखितेयं प्रति सहशिष्येण संवत् १८६३ वर्षे भाद्रपद शुदि ५ पंचम्यां बुधवासरे ॥ शुभं भवतु ॥
उपरिनिर्दिष्टपुस्तकसाहाय्यकारकाणां प्रशस्तचेतसां द्रव्यसहायकानां च महाशयानां स्मारं स्मारमुपकृतिर्मन्ये ॥
अस्स ग्रन्थस्य संशोधनं अस्मत् गुरुवर्य-उपाध्यायसुखसागरगणिमिः तथा च-निर्णयसागरखेन "काव्यतीर्थ" इत्युपाध्यलतेन शानि-नारायणाचार्यमहाशयेन अतिपरिश्रमेण प्रेसकॉपी विधाय सूक्ष्मेक्षिकया कृतेऽपि संशोधने दृष्टिदोषात् अक्षरयोजकप्रमादात् *मुद्रणयंत्रदोषाद् वा समुत्पन्नान् अनल्पानप्यवद्यान् 'गच्छतः स्खलनं क्वापि भवत्येव प्रसादतः' इति न्यायेनोपेक्ष्य प्रन्थगुणगौरवेणैव
गुणैकपक्षपातिनो निर्मत्सरा विद्वांसस्तोषमेष्यन्ति सफलीकरिष्यन्ति चायं ग्रन्थो तत्पठनादिभिरित्याशास्ते
श्रीखरतरगणावतंसकाऽनेकज्ञानभण्डारधार्मिकविद्यालयस्थापकI श्रीमहावीरस्वामि-जैनदेरासर-उपाश्रयः, ] श्रीजिनकृपाचन्द्रसूरीश्वराणां शिष्यरतोपाध्यायसुखसागरमहाराजाणां शिथ्यो पायधुनी-मुम्बई.३ सं० १९९६ आषाढ शु० २१
मुनिः मंगलसागरः
For Private and Personal Use Only