________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Xo-Kokeko KeXOXO-Koke-KeXOX
नकुलेसु वा" राजन्या ये वयस्यतया मित्रत्वेन स्थापिताः तेषु ३ । "इक्खागकुलेसु वा” इक्ष्वाकुवंशे आद्यवंश्याः तेषु ४। “खत्तियकुलेसुवा" क्षत्रियाः श्रीऋषभदेवेनैव शेषप्रकृतितया स्थापिता राजकुलीनाः तेषु ५। "हरिवंशकुलेसु वा” हरिचर्षक्षेत्रात् आनीतात् युगलात् उद्भवेषु ६ । “अन्नपरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु वा अन्यतरेषु ज्ञात १ भट २ मल्लकि ३ लेच्छकि ४ कौरव्यादिकुलेषु तत्र ज्ञाताः श्रीऋषभखजनवंशजा इक्ष्वाकुवंश्या एव, १ नागा वा नगपंशजाः २ भटा शौर्यवन्तो ये योधाः ३ मल्लकिनो लेच्छकिनश्च राजविशेषाः ४ कौरव्याः कुरुवंशजाः ५ जातिः मातृपक्षा, कुलं पितृसमुत्थं विशुद्ध जातिकुले येषु बंशेषु पुरुषान्वयेषु, एपु उत्तमकुलवंशेषु आगताः १ आगच्छन्ति २ आगमिष्यन्ति ३ च । अथ च अयं श्रीमहावीरदेयो ब्राह्मणकुले आयातः तत् कथं ? इत्याहअत्थि पुण एसेऽवि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणीहिं ओसप्पिणीहि विइकताहिं समुप्पजइ, (१००) नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिजिण्णस्स उदएणं जं णं अरहंता वा चक्कचट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छ० दरिद्द भिक्खाग० किविण माहण० आयाइंसु वा आयाइंति वा आयाइस्संति वा, कुञ्छिसि गब्भत्ताए वक्कमिंसु वा वनमंति वा वऋमिस्संति वा, नो चेवणं जोणीजम्मणनिक्खमणेणं निरखर्मिसु
KeXXXXXXXXXXX
कस्प०६
For Private and Personal Use Only