________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
सन्दोहवर्षिणी । दरीदृश्यन्ते होतदर्वाचीनाः वयषष्टीकाः, परं नाद्यावधि संस्कृतव्याख्यानभूता काचिदेतादृशी सर्वानमनोहरा टीका वाचकसुलभासीत् । प्रस्तुतैषा टीका चातिविस्तृतसरसकथासंवलितत्वात् श्रोतृजनश्रवणमुखावहत्वाच प्रन्यमूर्धन्यत्वं चाप्नुयादित्यत्र न कोऽपि सन्देहः । कविसमयसुन्दरगणिमहोदयानां प्रकर्षपाण्डित्यं जिनागमपारगामित्वं च पूज्यपादरचितग्रंथावलोकनेनैव ज्ञास्यन्ति भावरसिकाः।
प्रस्तुतअन्धकारमहोदयानां चरणकमलभृङ्गायमाणाः शत (१००) शिष्याश्वासन इति श्रूयते (१) तेषां मध्ये मुख्यशिष्य विदुषामप्रेसरो वादिहर्षनन्दनोऽभवत् येन एतद्ग्रन्थस्य संशोधनमकारि, पुनश्च गुरुचरणरसिकः प्रचुरतरगुरुभत्या वि० सं० १७०५ वर्षे जेसलमेराभिधाने नगरे उपाध्यायमहोदयानां चरणपादुकयोः प्रतिष्ठापनं चकार, तदद्यापि उभयोः कीर्तिस्तम्भभूतं दरीदृश्यते भक्तैः ।
एतत्संस्करणसमये संशोधनार्थ सहायकतयोपगृहीतानां आदर्शपुस्तकानां संशोधनकार्यस्थ व विषये सनामनिर्देशं वाचकमहोदयानां सविधे किनिनिवेद्यते
(१) प्रथमं पुस्तकं, अत्रैव (मुम्बापुर्याम् ) मुनि श्रीमोहनलालजी-जैनसेन्ट्ल-लायब्रेरी-प्रधानपुस्तकालयतः, तत्कार्यसंपादकद्वारा |संप्राप्तम् द्विपंचाशदधिकशत् (१५२) पत्रप्रमाणं शुद्धम् , ग्रन्थसमाप्तिलेखश्चेत्यं वरीपर्ति
श्रीशिवसुन्दरवाचकावराः ॥ तच्छिण्येन देवातिलकेन मुमुक्षुणा लिपिकृतेयं प्रतिः श्री 'आगरा' नाम महाराजधान्यां पातिसाहि श्रीअकम्वरराज्ये बिचमाने । *शुभमस्तु लेखकपाठकवोः ॥ बीपस्तु ।" इति।।
दिस्किप्रिय कॅटलॉग ऑफ दि गम्हर्नमेंट कलेक्शन्स् ऑफ मॅन्युस्क्रिएस मा० ओ०म० इन्स्टियूट, पूना. १९३६ (१८८ पत्रे)।
संवत् १७०५ पोषवदि ३ गुरुपुषे श्रीसमपसुंदरमहोपाध्यायानां पाडुके प्रतिष्ठिते वादिश्रीहर्षनन्दनगणिभिः । भक्तिमाणगणीना (णितः) (अर्थ लेखः जेसलमेरतः पं० २० वृद्धिचंदवीद्वारा प्राप्तः)
For Private and Personal Use Only