________________
तेरहवाँ प्रकरण
मूलम् । अकिञ्चनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभम् । त्यागादाने विहायास्मादहमासेयथासुखम् ॥ १ ॥ पदच्छेदः ।
अकिञ्चनभवम्, स्वास्थ्यम्, कौपीनत्वे, अपि दुर्लभम्, त्यागादाने, विहाय, अस्मात्, अहम्, आसे, यथासुखम् ॥
शब्दार्थ |
अन्वयः ।
अकिञ्चनभवम्=
-:
स्वास्थ्यम् = स्थिरता, सो
कौपीनत्वे
अपि-भी
दुर्लभम् = दुर्लभ है
करते हैं—
शब्दार्थ | अन्वयः । कुछ ऐसे
विचार से पैदा हुई जो चित्त की
कौपीन के धारण
करने पर
अस्मात् = इस कारण से
{
त्यागादाने=
त्याग और ग्रहण को
विहाय = छोड़ करके
अहम् = मैं
यथासुखम् = सुख-पूर्वक
आसे = स्थित हूँ ||
भावार्थ ।
इस त्रयोदश प्रकरण में जीवन्मुक्त के फल का निरूपण