________________
संस्कृतटीका-भाषाटीकासहिता । (९३ ) ना ॥ यथातिष्ठतिब्रह्माद्याःसनकाद्याः शुकादयः॥ १३४॥
सं. टी. यत एवं तस्माद्ब्रह्मनिष्ठैब्रह्मवृत्त्यैव सर्वदा स्थातव्यमिति सूचयितुं ब्रह्मादीनामुदाहरणमाह निमेपेति यथा ब्रह्मायास्तथासनकायाः यथा सनकायास्तथा शुकाया इति संप्रदायो दर्शितः एतेन ब्रह्मादिसेव्यत्वादितिश्रेष्टोयं समाधिपर्यंतो राजयोगः सर्वदा मुसुक्षुभिः सेवनीय इति ध्वनितम् ॥ १३४ ॥
भा. टी. जिस प्रकार ब्रह्मादि देवगण सनकादि मुनिगण शुक्रादि ब्रह्मपरायण गण सर्वकालमें ब्रह्ममें लीन रहे हैं तिसी प्रकार मोक्षकी इच्छाकरने वाले पुरुष ब्रह्ममयी वृत्तिके विना अर्थात् ब्रह्मानुसन्धानके बिना पलभरभी नहीं खावें हैं अर्थात सदा ब्रह्मवृत्तिमें तत्पर रहे हैं ॥ १३४ ॥
कार्ये कारणतायाताकारणेनहिकार्यता ॥ कारणत्वंततोगच्छेत्कार्याभावे विचारतः॥ १३५॥
सं. टी. तदेवस्वाभिमतं सांग राजयोगमभिधाय पूर्वोपक्रांत सांख्यापरपर्यायं वेदांतविचारमुपसंहरतिकार्य इत्यादिपंचभिः श्लोकः कार्यति कार्ये घटपटादिरूपे विकारेकारणता मृत्त्वादिरूपा सर्वविकाराधिष्ठानता आयाताऽनुगता कारणेतु कार्यता नहीति प्रसिद्धं