________________
संस्कृतटीका-भाषाटीकासहिता। (८७) सं. टी. अथात्मध्यानं लक्षयति ब्रौवेति सद्भत्त्या सती प्रमाणांतरबाधायोग्या वृत्तिस्तया वृत्त्या निरालंबतया देहायनुसंधानराहित्येन स्थितिरवस्थानमित्यर्थः शेषस्पटम् ॥ १२३॥ __भा. टी. सम्पूर्ण बाधाओंको दूरकर देहानुसन्धान परित्याग पूर्वक सम्पूर्ण ब्रह्ममयहै इसप्रकार ज्ञान करके जो ब्रह्मस्वरूप अवलम्बन कर स्थिति करनाहै, उसको आत्मध्यान कहें हैं इसके होनेसे परम आनन्द प्राप्त होयहै ॥ १२३ ॥
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः॥ वृत्तिविस्मरणसम्यक् समाधिज्ञानसंज्ञकः॥ १२४॥
सं. टी. अथान्यत्समाधिरूपं पंचदशमंग लायति निर्विकारतयति निर्विकारतया विषयानुसंधानरहिततयांतःकरणवृत्त्या पुनरनंतरमेव ब्रह्माकारतया यत् सम्यक् प्रपंचसंस्काररहितं ध्यातृध्येयाकारवृत्तिशून्यं वृत्तिविस्मरणं द्वैताननुसंधानं स समाधिः पंचदशमंगमित्यर्थः । ननु वृत्तिविस्मरणस्याज्ञानरूपत्वाकथं समाधित्वमित्याशंक्य ब्रह्मात्मैक्यबोधाभावे केवलवृत्तिविस्मरणस्य तथात्वेपि न ब्रह्मज्ञानसहितस्य तथात्वामित्याशयेन समाधि विशिनष्टि ज्ञानसंज्ञकइति ज्ञानमिति संज्ञा यस्य स ज्ञानसंज्ञक ब्रह्माकारतय