________________
संस्कृतटीका-भाषाटीकासहिता। (८१) सं. टी. प्रसंगादासनविशेष लक्षयति सिद्धमिति सिद्धंच तदासनंचाथवासिद्धानामासनं सिद्धासनमिति कर्मधारयतत्पुरुषसमासाभ्यां नमवेत्यर्थः ।। ११३॥ ___ भा. टी. जिससे सिद्धपुरुष सिद्ध कहलावें हैं और जिसमें सिद्ध पुरुष लीन रहें हैं और जो विश्वका अधिष्ठान स्वरूप अव्यय है वह सिद्धासन कहावे है ॥ ११३ ॥ यन्मूलं सर्वभूतानां यन्मूलं चित्तबंध. . नम् ॥ मूलबंधः सदासेव्यो योग्यासों राजयोगिनाम् ॥ ११४॥ सं. टी. अथ मूलबंध लक्षयति यन्मूलमिति आकाशादिसर्वभूतानां यन्मूलमादिकारणं ब्रह्म तथा चित्तबंधनं चित्तस्य बंधकारणं मूलाऽज्ञानं तदपि यन्मूलं यदाश्रयं पृथक्सत्ताशून्यत्वादिति यदा चित्तस्य बंधन एकत्रलक्ष्ये निग्रहस्तदपि यन्मूलं यस्य ब्रह्मणः प्राप्तिनिमित्तमित्यर्थः स मूलबंध इत्यन्वयः राजयोगिनां व्यवहारेप्यविक्षिप्तचित्ततालक्षणोराजयोस्तदतां ज्ञानपरिपाकयुक्तानामित्यर्थः शेषस्पष्टम् ॥ ११४॥
भा. टी. आकाशादिपञ्चभूतोंका आदि कारण और जो चिकायका मूल है सो मूलबन्ध कहावे है यह मूलबन्ध राजयोगियोंको सदा सेवन करना योग्य है ।। ११४॥