________________
संस्कृतटीका-भाषाटीकासहिता। (६९), विसी प्रकार सत्स्वरूप ब्रह्मको नहीं जानके जगतको सत्स्वरूप मान है और फँसरहै है ॥ ९५ ॥ रज्जुरूपेपरिज्ञाते सर्पखंडनतिष्ठति ॥ अधिष्टानेतथाज्ञाते प्रपंचः शून्यतां गतः॥.९६॥ सं. टी. इदानी यदुक्तं तस्मिन्नष्टे कविश्वतेति तत् प्रपंचयन् पूर्वोक्तं प्रारब्धाभावं सदृष्टांतमुपसंहरति सार्दैन रज्जुरूपइति स्पष्टम् ॥१६॥
भा. टी. जैसे रज्जुमें रज्जुका ज्ञान होनेसे सर्पज्ञाननहीं रहै। है तिसी प्रकार प्रपञ्चके अधिष्ठान भूत परमात्माके ज्ञान होने पर प्रपञ्च मिथ्या मालूम होयहै ॥ ९६ ॥
देहस्यापिप्रपंचत्वात्प्रारब्धावस्थितिः कुतः ॥ अज्ञानिजनबोधार्थं प्रारब्धं
वक्तिवै श्रुतिः॥९७॥ __ संटी किंच देहस्येति ननु जीवन्मुक्तस्य ज्ञानिनः प्रारब्धाभावेसति " अत्र ब्रह्मसमश्नुते” इत्यादिश्रुतिः प्रारब्धं किमर्थं वक्तीति चेदुच्यते अर्दैन अज्ञानीति श्रुतिः अज्ञानिजनबोधार्थ प्रारब्धं वक्तीत्यर्थः ज्ञानेन सर्वव्यवहारकारणेऽज्ञाने नष्टेसति ज्ञानिनः कथंव्यवहार दत्यनानिभिराक्षिप्ते प्रारब्धादिति तदोधार्थमिति शेषं
स्पष्टम् ॥ ९७॥