________________
संस्कृतटीका - भाषाटीका सहिता ।
उत्पन्नेष्यात्मविज्ञाने प्रारब्धंनैवमुंचति ॥ इतियच्छ्रयशास्त्रे तन्निराक्रियतेऽधुना ॥ ९० ॥
(६५.)
सं. टी. वस्तुतस्तु प्रारब्धमेव नास्ति कुतोभोगः भोगाभावे कुत उद्वेगकारणं तदभावेच कुतस्तरां तन्निषेधोपदेश इतिवेदांत सिद्धांत रहस्यं वक्तुं प्रतिजानत आचार्याःउत्पन्नः इति अत्रेयं प्रक्रिया जगत्प्रतीतिस्त्रिधा लौकिकी शास्त्रीयानुभाविकी चेति तत्राद्या: पारमार्थिकी द्वितीयाऽपरमार्थिकी तृतीयातुप्रातिभासिकी तासां निवृतिस्तु क्रमात् वेदश्रवणादित्रयसा क्षात्कारप्राव्यक्षयै भवति नान्यथेति तत्रेयं प्रतिज्ञाऽन्यप्रतीत्यभिप्रायेणे'तिज्ञातव्यं श्लोकार्थस्तु स्फुट एव ।। ९० ।।
भा. टी. आत्मज्ञान होने परभी पुरुष कर्म्मफलका त्याग 'नहीं' करै है ऐसा शास्त्रों में सुननेमें आवे है उसका अब हम निराकरण आर्थात् खण्डन करें हैं ॥ ९० ॥
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्य ते ॥ देहादीनामसत्त्वात्तु यथास्वप्नोवि बोधतः ॥ ९१ ॥
सं. टी . तदेवाह तत्त्वेति ज्ञानेन सर्वव्यवहारकारणा
९ व्यावहारिकी ।