________________
(२८४) सिंहने १-२-३-४-५-७-८-९-१०.११-१२-१३-१४-१६-१७.१८-१९-२१-२३ कन्याने १-२-३-४-६-८.९.१०.११-१२-१३-१४-१५-१७-१८.२०.२२.२४ तोलाने १-२-३-४-५-७-९-१०-११-१२-१५-१६-१७-१९.२०-२१-२३ वृश्चिकने २.५.६.८.१११२.१३,१४.१५.१६,१७.१८.१९.२०.२१.२२-२४ धनने १.३.५.६.७.८.९.१०.१२.१३.११.१५.१६.१८.१९.२१-२२-२३.२४ मकरने२-३-४-५-६-८-११-१३-१४-१५-१६-१७-१८-१९-२०-२१-२२-२३-२४ कुंभने १-२-३-४-५-६-७-८-९-१०-१२-१५-१६-१७-१९-२३-२४ मीनने १-२-३-४-५-६-७-८-९-१०-११-१३-१४-१७-१८-२०-२१-२२-२३-२४
आ मुजब पानामां जोयुं तेम लख्युं छे. वली बीजी रीते पण छे, ते बीजा शास्त्रथी जोइ लेवं. __ आ मुजब प्रतिष्ठा दीक्षानां मुहूर्त जोइ काम करवाथी कल्याण थाय
छे. मारा जोवामां आव्यु तेम लख्युं छे. विशेष जोQ होय तो जैनना ज्योतिषना ग्रंथ घणा छे तेमां जोवं.
प्रश्नः-१८८ श्रावक रात्रे सूए त्यारे शुं करणी करे ? उत्तरः-श्रावक रात्रे सूती वखते नीचे प्रमाणे करणी करीने सूए ए विधि धर्मसंग्रह ग्रंथमां नीचे मुजब छे. प्रथम देवनुं स्मरण कवू ते आ प्रमाणे.
नमो वीयरायाणं, सव्वन्नूणं;
तेलुक्कपूइयाणं, जहडिअ वत्थुवाईणं.. अर्थः सर्व वस्तुना जाण, त्रण लोकने पूजनिक अने यथास्थित व. स्तुना प्ररूपक एवा वीतराग देवने नमस्कार थाओ.
गुरुनु स्मरण आ प्रमाणेधन्यास्ते ग्राम नगर जनपदादयो येषु मदीय धर्माचार्या विहरतीत्या. दि चैत्यवंदनादिना वा नमस्करणं स्मृतिः ।
अर्थः--धन्य ते ग्राम, नगर, जनपदादिक के, जेने विषे म्हारा धर्मा. चार्य विचरे छे, इत्यादि कही चैत्यवंदन करे अथवा नवकार वडे स्मरण करे.
Scanned by CamScanner