________________
-: वयंवर स्तोत्र द्वारा आत्मरक्षा :
ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् ।
आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम्
ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम्
ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी ।
ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम्
ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले
सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः ।
मंगलाणं च सव्वेसिं, खादिराङ्गार - खातिका
स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं ।
वप्रोपरि वज्रमयं, पिधानं देहरक्षणे
महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी ।
परमेष्ठिपदोद्भूता कथिता पूर्वसूरिभिः
यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा ।
तस्य न स्याद् भयं व्याधि - राधिश्चापि कदाचन
શ્રી અઢાર અભિષેક વિધાન
॥१॥
(१७)
॥२॥
॥३॥
11811
॥५॥
॥६॥
11911
-: अभिषेक डरता पूर्वे आवश्यक सूचना :
• અભિષેકની ધારા પ્રભુના મસ્તકેથી શરૂ કરવી જોઈએ.
• અભિષેક કરતા મનમાં નમસ્કારમંત્રનું સ્મરણ કરવું જોઈએ.
• પુષ્પ પ્રભુના મસ્તકે ચડાવવું જોઈએ તથા પછીનો અભિષેક કરતા પુષ્પ ઉતારવું નહિ, પરંતુ પુષ્પ ઉપરથી જ પછીના અભિષેકની ધારા કરવી જોઈએ.
॥८॥
શિલ્પ-વિધિ