________________
Scanned by CamScanner
॥
२
॥
॥२॥
सरप्रिय। भगवानिंद्र-भृते शृणु वचो मम ॥ सावधानमना वत्स । रक्षणीयं निजे हृदि ॥७॥वश्लाघा परनिंदा
*/ च । लक्षणं निर्गुणात्मनां ॥ परश्लाघा स्वनिंदा च । लक्षणं सद्गृणात्मनां ॥ ८ ॥ गुणानुरागिणः
खल्पा-स्तेभ्योऽपि गुणिनस्ततः ॥ गुणिनो गुणरक्ताश्च । तेभ्यः स्वगुणवोक्षिणः ।। ९ ।। स्वनिंदाप्राप्तसौख्यस्य । सुरप्रियमहामुनेः॥प्रतिबोधविधानार्थ । कथयामि कथानकं ॥ १०॥ _जंबूद्वोपेऽत्र भरते । सुशर्मा नगरी वरा ॥ वापीवप्रविहाराद्यै-भूषिता जनतान्विता ॥ ११ ॥ चंद्रश्चंद्रोज्ज्वलयशा । भूपोऽभूभृरिविक्रमः ॥ न्यायनिष्टो गुणश्रेष्टो । हृष्टो मनमि सर्वदा ॥ १२ ॥ तस्याग्रमहिषी नाम्ना । गुणतारेति शीलभृत् ॥ रतिर्यथा जराभीरो-विधोरिव च रोहिणी ॥ १३ ॥ आकृत्या सुंदरः श्रेष्टी । ख्यातो नाम्नापि सुंदरः । मदनश्रोश्च तस्यासो-द्वल्लभापरदुर्लभा ॥ १४ ॥ तयोश्च तनयो जज्ञे | ज्ञानविज्ञानशोभितः ॥ सुरप्रिय इति ख्यातो । गुणानामेकमंदिरं ।।१५।। क्रमेण यौवनारंभे । स पित्रा परिणायितः ॥ द्विधा रूपवती कन्या । शीलालंकारराजिनो ॥ १६॥ अथाशुभोदयात्तस्य । निर्धनत्वमजायत ॥ सर्वेऽपि दिवसाः कस्य । सदृशाः स्युनिरंतरं ॥२७॥ यतः-कस्य वक्तव्यता नास्ति ।
DINEPeDEO]RDHOPADHDBAH