SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner कणिका धर्मोपदेश |नामग्रे निवेदितः. तत् श्रुत्वा लोकैः प्रसभं प्रहस्यमानः स तं ग्राम मुक्त्वाग्रे चचाल. ।। इति दुर्वचन: ॥ ७५॥ विषये दुर्मुखविप्रकथा ॥ DealeeCRPRODDESSERedI .. ॥ अथ पित्रादिभक्तिव्यवहारशुद्ध्यादिविषये मोचिककथा प्रारभ्यते ॥ कस्मिंश्चिद्ग्रामे एको विप्रो वसतिस्म. स प्रतिवर्ष तीर्थयात्रार्थ गंगांप्रति गच्छति. गंगाभक्ता बहवो , जनाश्च तत्र तीर्थे शुभमागें व्ययार्थं स्वकीयं धनं तद्धस्ते समर्पयंति. सोऽपि तत्र गतोऽनाथदीनादिभ्यस्तद्धनं प्रयच्छति, स्वयमपि गंगास्नानादिना निजात्मानं पवित्रीभूतं मन्यमानः पश्चानिजगृहे समायाति. अथैकदा तत्र वास्तव्येनैकेन मोचिकेन (चर्मकारेण) तस्य विप्रस्य तत्र तीर्थे व्ययार्थ कियद्धनं समार्पितं, न कथितं च यदि गंगा स्वयं निजहस्तं प्रसार्थतन्मदीयं धनं गृह्णीयात्तदा त्वया तस्यै समर्पणीयं अन्यथा न. एतन्निशम्य निजमनसि विस्मितः स द्विजो विचारयति, इयत्कालं गंगया स्वहस्तं प्रसार्य कदाप्यपि मत्तो * नूनं कस्यापि धनं गृहीतं नास्ति, अयं चर्मकारश्चैवं वदति, अतो मयैतत्कौतुकं ध्रुवं विलोकनीयमेव. इति ।
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy