________________
धम्मकहा 094
(११) आइरियभत्तिभावणा कलिकाले मोक्खमग्गस्स पढमो आलंबणभूदो आइरियपरमेट्ठी अत्थि। सेट्ठआइरिओ पंथवादविमुक्को णिस्संगो परहिदरदो होदि। पंचाचारपरायणो जदो होदि तदो दंसणायारेण सुट्ठ सम्मत्तं पालेदि। णाणायारेण सुट्ट सम्मणाणं वहेदि। चरित्तायारेण अहिंसामूलं रक्खिय तेरसविहं चारित्तं समायरइ । वीरियायारेण बलवीरियपरिक्कमेण सव्वाणुट्ठाणं अहिलसइ। तवायारेण बारसविहं तवं आवहइ। अण्णेसि वि एवमेव कादं संपेरइ सिक्खेदि य। अणेयगुणगंभीरो दिक्खासिक्खाए वरिट्ठो णवविहबंभचेरगुत्तो जिणसासणकित्तिचंदो अज्जियाहिं सह समायारस्स विदण्हू कंठगदपाणे वि ण जिणसासणमलिणयरो देसकालपरिट्ठिदियवगमणे कुसलो अण्णसंघाइरियाणिंदओ जिणुत्तविहाणेणेव संघसंचालणपरो झाणज्झयणपायच्छित्तसमाजदेसधम्मादिसव्वविसयेसु हिदचिंतणसीलो णाणापडिउत्तरदाणणिउणो सव्वमणुण्णो णिम्मलकित्तिहरो बहुमुहपडिहाए धणी आइरिओ होदि। तस्स भावविसुद्धिजुत्तो अणुरागो भत्ती णाम । आइरिया वि आइरियाणं भत्तिं कुणंति गुणगहणभावादो। आइरियकुंदकुंददेवो वि आइरियभत्तीए भणेदि
गुरुभत्तिसंजमेण य तरंति संसारसायरं घोरं।
छिण्णति अट्टकम्म जम्मं मरणं ण पावेति॥ ते ण केवलं आइरियाणं अवि दु विसेसझाणविसेसजोगकरणसीलसाहुस्स वि भावविसोहीए वंदणं कुणंति। णिच्चमेव महरिसीणं जोगीणं इड्डिपत्तमुणीणं च पादंबुरुहं हियए धरेंति। णट्ठमग्गाणं जीवाणं संसारसमुद्दतरणे महाणावो आइरियपरमेट्ठी अत्थि एवंविहस्स गुरुस्स सेवाभत्तियादियं पच्चक्खे वि परोक्खे वि तग्गुणकित्तणेण भव्वजीवेहि णिच्चं कादव्वं । चंदगुत्तमोरिएण भद्बाहुसुयकेवलिसमीवं दिक्खा गिहीदा। अंतसमए सल्लेहणाकाले गुरुसेवा कदा। पच्छा सयं वि णिविग्घेण सल्लेहणा मरणं कदं । तस्स सुमरणं अज्ज चंदगिरिपव्वदे सिलालेहे उक्किण्णचित्तेसु य सवणवबेलगोले कण्णाटदेसे पसिद्ध।
आइरिओ जदा सल्लेहणासंमुहे होदि तदा जोग्गसिस्सं आइरियपदं पदाइ णिवेदेइ य- 'अज्ज पहु डि मूलायारपायच्छित्तसत्थाणुसारेण अणुचरिय सिस्साणं दिक्खासिक्खाविहीहिं अणुग्गहो कायव्वो।' आइरियाणं छत्तीसमूलगुणा होति। तेसिं वण्णणं दुपयारेण विहिदं। पढमं दु बारसतवदसविह-धम्मपंचायार-छआवस्सयतिगुत्तभेएण छत्तीसगुणा णादव्वा। विदियपयारेण- आयारत्तादिअट्ठगुणा बारहविहतवोकम्मं दसविहट्ठिदिकप्पा छह आवस्सया चेदि छत्तीसगुणा णायव्वा । सच्चमेव
विणीदभावेण धरेदि भारं वदस्स सिस्सस्स महाबली जो। सो दिव्ववेज्जो भवदुक्खणासी आरोग्गबोहिं खलु देउ सत्तिं॥ ति.भा. ८९॥