________________
धम्मकहा 2072
(२) विणयसंपण्णदा मोक्खमग्गस्स साहणभूदेसु सम्मवसणादिगुणेसु तग्गुणधारगपुरिसेसु आदरो विणओ णाम । तस्स दंसणविणओ णाणविणओ चारित्तविणओ तवविणओ उवयारविणओ चेदि पंचभेदा होति। तत्थ जिणिंददेवकहिद-सुहुमतच्चेसु संकादिणिवारणं जिणधम्मे पीदिधारणं वीयरायदेवधम्मगुरुसुं अचलसद्दहणं दंसणविणओ।
सद्दायाराट्ठायारोभयायारकालायारोवहाणायाराणिण्ह वायारबहुमाणा-यारविणयायारभेएण अट्ठविहणाणायारेण | सिद्धतसुत्तज्झप्पादिगंथाणं पढणं पाढणं णाणवुड्डिकारणेण चित्तविसोहिकारणेण य णाणविणओ। वदसमिदि-गत्तिपालणे पमादस्स परिहरणं कसायिंदियचोरेहि सव्वकालं अप्पणो रक्खणं च चारित्तविणओ। बारसविहतवेस सया आदरो तवस्सिजणेसु विणओ भत्ती य तवोविणओ। काइयवाचियमाणसियभेएण उवयारविणओ तिविहो। तत्थ काइयविणओ सत्तविहो। तं जहा-१.गुरुसमक्खं अब्भुट्ठाणं,२. पणामकरणं,३. आसणपदाणं, ४. पोत्थयदाणं,५.सिद्धादिभत्तीए वंदणाकरणं, ६. तदागमणे णियासणस्स परिहरणं, ७. तग्गमणे किंचि दूरं अणुव्वजणं । वाचियविणओ चउव्विहो । तं जहा- धम्मसहिदवयणं हिदभासणं, अप्पसद-बहुअत्थगब्भिवयणं मिदभासणं, कारणसहिदवयणं परिमिदभासणं, आगमाणुसारिवयणं अणुवीइभासणं चेदि। माणसियविणओ दुविहो। तं जहापापासवकारणेहि मणोरोहणं, धम्मज्झाणे मणस्स पवट्टणं चेदि । एवंविहविणओ रत्तीए वि अहिये साहुम्मि दिक्खागुरुम्मि विज्जागुरुम्मि तवसुदेहिं अहियसाहुम्मि य कादव्यो। तहेव दिक्खाए तवोकम्मेण सुदणाणेण य हीणे वि जणे जहाजोग्गं धम्मादिदेसणेण णेहेण य कादव्वो। विणयरहिदस्स सव्वं तवोकम्मं सत्थपढणं च णिरत्थयं होदि । वुत्तं च