________________
धम्मकहा 2070
(१) दसणविसोहिभावणा जिणिंददेवेहि उवदिढे णिग्गंथमोक्खमग्गे रुइभवणं णिस्संकियादियटुंगपालणं दसणविसोही णाम। णिग्गंथरूवा दियंबरा खलु मोक्खमग्गो सक्खियं दंसणं अत्थि। तेसिं गुणाणुरायो तप्पत्तीए उस्सुगुत्तं य अप्पणो सम्मत्तगुणं विसोहेदि । जदो मोक्खमग्गस्स संबंधो अप्पणो रयणत्तयगणेहि सह होदि तदो अप्पतच्चरूई वड़ेदि। णिस्संकादिगणपालणेण सम्मत्तं उववज्जदि। गिहीदसम्मत्तस्स विसोही वि णिरइयारटुंगपालणेण तग्गुणचिंतणेण य होदि। तित्थयरकेवलिणा उवदितु पवयणे 'मोक्खो मोक्खमग्गो एसो अस्थि ण वा' इदि संकाए अभावो हिस्संकियंगोत्थि। जो मोक्खमग्गे णिस्संकियो होदि तस्स संसारसुहे पंचिंदियसुहे वंछा ण जायदि तेण विसयसुहाणाकंखा णाम णिक्कंखियंगो। जस्स हियए रयणत्तयगुणेसु अणुरायो सो रयणत्तयधारीणं मुणीणं धिणादिट्ठीए कहं पासेदि तेण गुणेस पीदी मलिणदेहे दुगंछाए अभावो खल णिव्विदिगिंछा णाम तदियंगो। मिच्छामदाणरत्ता णयविण्णाणसुण्णा कयाचि अज्झप्पेयंतपवयणेण कयाचि मंततंतचमक्कारेहिं कयाचि कामभोगदेहपोसणपमुहमणरंजणो-वदेसेहि खाइपूयालाहेण सम्मदं इच्छंति तं सव्वं पेक्खिऊण वि मूढदाए अभावो अमूढदिट्ठी णाम चउत्थंगो। मोक्खमग्गोवओगि णाणचारित्तधरण-सत्तीए अभावादो केहि जणेहि अण्णाणेण अचारित्तेण य दूसणे जादे वि 'मग्गो दु सुद्धो' त्ति वियारिय तेसिं दोसाणं आच्छादणं उवगृहणंगो पंचमो। धम्मबुद्धीए उवदेसादिपयारेण मग्गे पुणो उवट्ठावणं ट्ठिदिकरणंगो छट्ठो। धम्मे धम्मिगेसु य घेणुवच्छोव्व सहजणेहकरणं वच्छलत्तंगो सत्तमो। दाणतवजिणपूयाणाणादिविहिणा जिणधम्मस्स पहावपयासणं पहावणा णाम अट्ठमो अंगो। एदेसु अटुंगेसु पसिद्धाणं कहाचिंतणं उवदेसणं च सम्मत्तं विसोहेदि। णिग्गंथाणं विहारकाले सिद्धखेत्त-अइसयखेत्तेसु अपुव्वजिणबिंबाणं दंसणेण भत्तिविसेसकरणेण य सम्मत्त-विसोही होदि। सच्चमेव
सम्मेदादिगिरीसु के वलिणं संति सिद्धठाणाणि। वंदणकरणं तेसिं सम्मत्तविसोहीए हेद॥ ति.भा. ६ पत्ताणं व विहारे गामे खेत्ते जिणिंदबिंबाणं।
भत्तीए थुदिकरणं सम्मत्तविसोहीए हेदू॥ ति.भा. ७ एदेण दंसणविसोहिपहावेण हि राया सेढिगो सत्तमणिरयाउयं तेत्तीससायरं हीयमाणो पढमपुढवीए चउरासिसहस्सवासमेत्तं कुणदि तित्थयर-णामकम्मपयडिं वि बंधेदि । सव्वे तित्थयरा दसणविसोहिभावणाकारणेण हि धम्मतित्थं पवद्वृति ।