________________
धम्मकहा 260
(२२) भेगस्स कहा मगहदेसे राजगिहणयरे सेणिगराया रज्जं कुणित्था। तत्थेव णागदत्तसेट्ठो वि भवदत्ताभज्जाए सह णिवसी। सो सेट्ठो सया मायापरिणामेहि वर्ल्डतो गिहकज्जं धम्मकज य कुणी। तेण मायकसायेण मरिय सगगिहंगणस्स वावीए भेगो जादो। भवदत्तं वावी समीवं दिट्ठण भेगस्स जाइंभरणं जादं। जेण तस्समीवं आगंतूण तद्देहे उच्छलइ। भवदत्ताए पयासेण भेगो पुह कदो। पुहकदे वि टरटर्रसदेण पुणो वि तस्समीवं आगंतूण तद्देहे आरोहदि। सेट्ठाणी विचारेइ- 'एसो मे को वि इट्ठो हवे।' एगदा सा ओहिणाणिं सुव्वदमुणिं तव्विसए पुच्छेइ । मुणिणा सव्ववित्ततं भणियं। सेढाणी तं गहिय गिहे गोरवेण सुरक्खाए रक्खेदि।
इक्कसि वड्डमाणतित्थयरस्स समवसरणं वइभारपव्वदे समागदं । सेणिगराइणा तं समायारं सुणिय असेसरज्जे भेरी दाविदा। सव्वेहि वंदणटुं गंतव्वं । जदा सेट्ठाणी वि वंदणटुं गिहत्तो णिग्गदा तदा भेगो वि तटुं वावित्तो एगं कमलं घेप्पिय णिगच्छीअ। गच्छंतो सो रायहत्थिणो पादस्स अहो आगच्छइ। पदभारेण मुओ सो सोहम्मसग्गे महडिओ देवो हूओ। ओहिणाणेण पुव्वभवस्स वित्तंतं णादूण सिग्धं हि समवसरणे आगच्छइ । देवस्स मउडस्स भेगचिण्हं विलोइय सेणिगराया तस्स कारणं पुच्छइ । गोयमसामिणा सव्ववित्तंतं जहा घडिदं तहा कहिदं । सव्वेहि पूयाइसयो गणहरमुहेण पच्चक्खं दिट्ठो।
पूर्व पकुव्वंति जिणेसराणं, सयाट्ठदव्वेण सुविसुद्धचित्ता। जे सावया पावविणासणटुं, पावेंति ते सोक्खमणुत्तरं तं॥
-अनासक्तयोगी १/२२