________________
धम्मकहा 8852
(१८) सिरिसेणरायकहा
मलयदेसस्स रयणसंचयपुरे राया सिरिसेणो णिवसीअ। तस्स दोण्णि राणीओ जेट्ठा सिंहणंदिदा हेट्ठा अणिदिदा आसि। जेट्ठाअ सुदो णाम इंदो हेट्ठाअ सुदो णाम उविंदो अत्थि। तण्णयरे एगो सच्चगी णाम बम्हणो णियवणिदाए जंबूणामाए सह सच्चभामाभिहं पुत्ति पालेइ।
इदो पाडलिपुत्तणयरे एगो रुद्दभट्टो बम्हणो बालगाणं वेदं पढावी। तस्स दासीपुत्तो कपिलो तिक्खबुद्धिकारणेण छलेण वेदं सुणीअ। तेण सो वेदविण्हू विदुसो जादो। रुद्दभट्टो कपिलस्स छलं णादूण कुद्धो होदि पच्छा तं णयरत्तो बाहिर णिग्घाडदि। सो कपिलो दुगुलसहिदो जण्होपवीदं धारिय बम्हणभेसेण रयणसंचयणयरे आगच्छइ। सच्चगिबम्हणेण दिटुं 'एसो सुंदरो को वि वेदपारगामी पंडिदोत्थि।' मे तणयाजोग्गो खलु इमो त्ति चिंतिय सच्चभामा तेण सह विवाहिदा। सच्चभामा रदिकाले तस्स विडसरिसं चेट्ठियं मुणिय मणम्मि मीमंसदि- 'एसो कुलीणो अत्थि ण वा।' संदेहेण खेदं पत्ता सा मोणेण चिट्ठदि । एत्थ अवसरे रुदभट्टो तित्थजत्ताणिमित्तेण रयणसंचयणयरे समागदो। कपिलो तं पणमिय णियधवलगिहे णेइत्था । भोयणवत्थादिणा तं संमाणिदूण सव्वसमक्खं उदीरेदि- 'एसो खलु मह पिऊ अत्थि।' एगदिवसे सच्चभामा रुदभट्टस्स विसिट्ठभोयणेण सुवण्णदाणेण य अतिहिसम्माणं देदि पच्छा तस्स चरणेसु चिट्ठिय पुच्छेइ- 'कपिलस्स सहावे तुझ सहावे य महंतरो दिस्सदि । किं एस तुज्झ पुत्तं खलु अत्थि! सच्चं भण।' तदा रुदभट्टो भणइ- पुत्ति! एसो खलु मे दासीपुत्तोत्थि। एवं सुणिय सा विरत्ता जादा। सा सिंहणंदिदाराणीए सरणं पत्ता। राणी वि तं पुत्तिं मण्णिय रक्खेदि। एगदिवसे सिरिसेणराया परमभत्तीए विहिपुब्वियं अक्ककित्ति-अमिदगइमुणीणं चारणरिद्धिधराणं दाणं देदि । राणी वि रायसहिया दाणं दाइ । सच्चभामा वि तक्कालं अणुमण्णइ । दाणपहावेण तिजणा भोगभूमीए उववज्जंति। राया सिरिसेणो आहारदाणपहावेण परंपराए संतिणाहतित्थयरो हूओ।
कज्जारंभादो सव्वत्थ अणुगूलदा खलु कज्जसिद्धीं।
-अनासक्तयोगी