________________
धम्मकहा 030
(९) जमवालचंडालस्स कहा
सुरम्मदेसे पोदणपुरणयरे राया महाबलो णिविसिंसु । णंदीसरपव्वस्स अट्ठमीदिणे राइणा घोसिदं-जं रज्जे अट्ठदिवसपेज्जंतं जीवघादो ण केणवि ववहरिस्सए। राइणो एगो बलणामो सुणू आसि। सो मंसभक्खणे अणुरज्जीअ। एत्थ ण कोवि देवखइ त्ति वियारिय उज्जाणे मेसं घादाविय पचाविय य खादित्था। णिवेण जदा मेसमरणस्स समायारो सुदो तदा सो कुद्धो होइ। केण एसो मेसो घादिदो त्ति गवसणा कदा। तस्स उज्जाणस्स माली ताव रुक्खस्सुवरि चिट्ठइ। तेण दिटुं जं रायकुमारेण सो घादिदो। माली रयणीए एवं वुत्तंतं सगित्थिं कहेदि । गूढेण गुत्तचरपुरिसेण सव्वं सुणिय राइणो कण्णे कहिदं । मे आणा अम्हं सुणू वि ण मण्णेइ त्ति कुद्धेण राइणा आदिटुं- जं बलस्स णव खण्डा करावेदव्वा।
तदणंतरं तं बलकुमारं धादिउं चण्डालस्स घरे रायपुरिसा गदा। ते देक्खिय चण्डालो सगित्थिं भणइ- अहं एत्थ णत्थि त्ति कहेदव्वं । एवं भणिय सो घरस्स कोणे लुक्किय चेट्टइ। जदा रायपुरिसा कोक्कंति तदा सा भणइ- सो अज्ज गामं गदो। ते पुरिसा बोल्लंति- वराय! दुब्भग! अज्ज एव गामं गदो, रायकुमारस्स घादेण संपत्तसुवण्णरयणादिलाहेण वंचिदो जादो। धणलोहेण सा इंगिदेण संकेदेदि । तेण तं घरत्तो गहिय रायसमक्खं ते णेति । रायसमक्खं वि चंडालो भणेदि- 'अज्ज चउदसी दिवसे हं जीवधादं ण करेस्सामि।' त्ति मे संकप्पोत्थि। कदा संकप्पो गिहीदो त्ति पुच्छे सो समाह- एयदा किण्हसप्पो ममं दंसेइ । मे मरणं जादमिदि चिंतिय मसाणे सव्वे णेति। तत्थ सव्वोसहरिद्धिधारगो एगो मुणी विराजेइ । तस्स सरीरस्स पवणेण अहं पुणो जीविदं । तदाणिं मए चउद्दसीए जीवधादाकरणणियमो गिहीदो। चंडालस्स अफासिज्जस्स वि खु वदं होदि! इदि वियारेण रुटेण राइणा वुत्तं- 'बलेण सह इमं वि सिसुमारतडागे बंधिय पक्खिवेदव्यो।' रण्णो आणाए तहेव कदं । बलस्स मरणं तडागट्ठिदमच्छेहि विहिदं किंतु चंडालस्स वदमाहप्पेण जलदेवदाए रक्खा कदा। तदाणि जलस्सुवरि गयणंगणे सिंहासणे ट्ठिदो मणिमयमंडवेण सहिदो दुंदुभिसद्देहि पूयिदो साहुकारसद्देहि पसंसिदो चंडालो सोहेदि । तस्समायारं जाणिय राइणा वि सो सम्माणिदो। फासजोग्गो एसो विसिट्ठपुरिसो त्ति घोसिदो।
נ
נ
נ