________________
धम्मकहा 2426
(८) वज्जकुमारमुणिकहा हत्थिणागपुरे एगो राया बलाभिहेओ वरिवट्टइ। तस्स पुरोहिदो गरुडो सोमदत्तपुत्तेण सह णिवसीअ। असेससत्थाणि पढिदूण सो अहिच्छत्तपुरे सगमाउलस्स सुभूदिणामस्स समक्खं गंतूण कहेदि- माउल! अम्हं दुम्मुहरायणो दंसणं करावहि। गव्वेण भरिदो सुभूदी रायदंसणं ण करावेदि । तदो हठेण सो सयं रायसहाए गदो। तत्थ तेण रायणो दंसणं करिय असेससत्थाणं णिउणदा पयडीकदा। जेण पसण्णभूदो राया मंतिपदे तं संठवेदि । तं तहाविहं परिलक्खिय माउलेण जण्णदत्ताए णियपुत्तीए विवाहो तेण सह कदो।
एयसमए जदा सा जण्णदत्ता गब्भिणी जादा तदा वरिसाकाले तास आमफलं खादिउं दोहलो जादो। सव्वत्थ उज्जाणेसु आमफलं गवेसिय सोमदत्तो देक्खइ-जस्स आमरुक्खस्स अहो सुमित्ताइरियो जोगेण चिट्ठइ सो रुक्खो णाणाविहफलेहि भरिओत्थि। तेण ताओ रुक्खादो फलाणि गहिय केणचि जणेण सह घरं पेसिदाणि। सयं धम्मसवणं करिय संसारत्तो विरत्तो जादो। तवोकम्म धरिदूण जिणागमस्स अज्झयणे अणुरज्जइ। जदा परिपक्को संभूदो तदा णाहिगिरिपव्वदे आदावणजोगेण ठिदो होदि।
इदो जण्णदत्ता सुदं जम्मेदि। पई मुणी जादो त्ति समायारं सुणिय सा सगभादरसमीवं गच्छइ। पुत्तस्स सुद्धिं जाणिय सा सगभाउरेहिं सह णाहिगिरिपव्वदे समाजादि । तत्थ आदावणजोगे ट्ठिदसोमदत्तमुणिं पेच्छिय अइकोहेण ताए सो बालो तस्स पादेसु संठिवय दुव्वयणं कहिय सयघरं णिग्गच्छइ।
तस्समये सगलहुभादरेण रज्जादो णिग्धाडिदो दिवायरदेवाहिधाणो विज्जाहरो सगित्थीए सह मुणिवंदणटुं समाजादि। एगागिसिसुं तत्थ पेक्खिय तं गहिय सो सगित्थिं समप्पिय तस्स णाम वज्जकुमारं धरिय चलीअ। सो वज्जकुमारो कणयणयरे विमलवाहणमाउलसमीवं सव्वविज्जाओ पढिय सणियं सणियं तरुणो होदि।
इदो गरुडवेगंगवईणं पुत्ती पवणवेगा हेमंतसेले पण्णत्तिणामविज्जं सिज्झइ। तक्काले वाउवेगेण तिक्खकंटगो आगंतूण ताअ अक्खिं विद्धो। तप्पीडाकारणेण चिते चंचलदा जादा। जेण विज्जासिद्धीए विग्धं होई। वज्जकुमारेण तहाविहकटुं दिट्ठण कंटयपीडा अवहरिदा। जेण चित्तस्स थिरदा विज्जाए सिद्धी च अविलंबेण संभूदा। 'तुमे पसाएण इमिआ विज्जासिद्धी जादा तदो तुवं मे भत्ता' एवं कहिय ताए वज्जकुमारेण विवाहो कदो।
एगदिणे वज्जकुमारे दिवायरविज्जाहरं कहेदि- हे तात! सच्चं भण, हं कस्स पुत्तो होमि, तदणंतरं खु मज्झ भोयणाइसु पउत्ती हवे। तदो दिवायरदेवेण सव्वं जहा घडिदं तहा वुत्तं । तं सुणिय सगभादरेहि सह सो सगपिअरस्स दंसणं काउं महुराणयरीए दक्खिणगुहाए गच्छेदि । तत्थ दिवायरदेवो वज्जकुमारस्स पिअरं सोमदत्तं सव्वं पयासेदि । संसारस्स एवंविहासारत्तं णादूण वज्जकुमारो मुणी जादो।