SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ યોગબિંદુ 36 १२५ धर्मस्यादिपदं दानं, दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं, दानं कीर्त्यादिवर्धनम् ॥२४॥ દાન ધર્મનું પહેલું પગથિયું છે, ગરીબીનું નાશક છે, લોકપ્રિય બનાવનાર છે, કીર્તિ વગેરે વધારનાર છે. -सहायार - १२६ लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ॥२५॥ લોકનિંદાનો ડર, દીન-દુઃખીના ઉદ્ધારમાં પ્રયત્ન, કૃતજ્ઞતા भने सुक्षिष्य - मा सहायार छे. १२७ सर्वत्र निन्दासन्त्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत् सम्पदि नम्रता ॥२६॥ સર્વત્ર નિંદાનો ત્યાગ, સાધુની પ્રશંસા, આપત્તિમાં महीनता भने समृद्धिमा नम्रत.... १२८ प्रस्तावे मितभाषित्वं, अविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥२७॥ અવસર હોય ત્યારે જ અને અલ્પ બોલવું, જેવું હોય ते बोलj, जोडं ung, सधभर्नु सन २... १२९ असद्व्ययपरित्यागः, स्थाने चैतत्क्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् ॥२८॥
SR No.034011
Book TitleSukta Ratna Manjusha Part 08 Shodshakadi Yogbindu Aadi Dwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages106
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size334 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy