________________
યોગબિંદુ
36
१२५ धर्मस्यादिपदं दानं, दानं दारिद्र्यनाशनम् ।
जनप्रियकरं दानं, दानं कीर्त्यादिवर्धनम् ॥२४॥
દાન ધર્મનું પહેલું પગથિયું છે, ગરીબીનું નાશક છે, લોકપ્રિય બનાવનાર છે, કીર્તિ વગેરે વધારનાર છે.
-सहायार - १२६ लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः ।
कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ॥२५॥
લોકનિંદાનો ડર, દીન-દુઃખીના ઉદ્ધારમાં પ્રયત્ન, કૃતજ્ઞતા भने सुक्षिष्य - मा सहायार छे. १२७ सर्वत्र निन्दासन्त्यागो, वर्णवादश्च साधुषु ।
आपद्यदैन्यमत्यन्तं, तद्वत् सम्पदि नम्रता ॥२६॥
સર્વત્ર નિંદાનો ત્યાગ, સાધુની પ્રશંસા, આપત્તિમાં महीनता भने समृद्धिमा नम्रत.... १२८ प्रस्तावे मितभाषित्वं, अविसंवादनं तथा ।
प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥२७॥
અવસર હોય ત્યારે જ અને અલ્પ બોલવું, જેવું હોય ते बोलj, जोडं ung, सधभर्नु सन २... १२९ असद्व्ययपरित्यागः, स्थाने चैतत्क्रिया सदा ।
प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् ॥२८॥