________________ कुम्मापुत्तचरिअं अज्जं चित्र मज्झ मणोमणोरहो कप्पपायवो फलिओ। जं मुकयमुकयवसओ अज्ज तुम मज्झ मिलिआसि // 31 // इअ वयणं सोऊणं वयण दट्टण मुनयणं तीसे। पुन्वभवस्स सिणेहो तस्स मणम्मी समुल्लसिओ // 32 // कत्थ वि एसा दिठ्ठा पुव्वभवे परिचिआ य एअस्स / इये ऊहापोहवसा जाईसरणं समुप्पण्णं // 33 // जोइसरणेण तेणं नाऊणं पुव्वजम्मवुत्तंतो। कहिओ कुमरेणं निअपियाइ पुरओ समग्गो वि // 34 // ' तत्तो नियसत्तीए असुभाणं पुग्गलाण अवहरणं / सुभपुग्गलपक्खेवं करिअ सुरी तस्सरीरम्मि // 35 // पुव्वभवंतरभज्जा लज्जाइ विमुत्तु भुंजए भीगे। एवं विसयमुहाई दुन्नि वि विलसति तत्थ ठिया // 36 // चतुर्विधभोगस्वरूपं स्थानाङ्गेप्युक्तम्-चंऊहिं ठाणेहि देवाणं संवासे पण्णत्ते, तं जहा-देवे णाम एगे देवीए सद्धिं संवासमा 1 ट ईहापोहवसाओ. 2 अ ग पुस्तकयोः " जाइसरणेण तेणं....समग्गो वि" इत्यार्या नोपलभ्यते / 3 ट अवहारो. 4 अ. भोगं. 5 अ ग घ. उक्तं च स्थानाङ्गसूत्रे 6 " चर्हि ठाणेहिं देवाणं संवासे पण्णत्ते " इति पाठः सर्वेष्वेव अस्मदुपलब्धहस्तलिखितग्रन्थेषूपलभ्यते; स्थानाङ्गसूत्रे तु (4-4-353; पृ. 273) " चउविधे संवासे पंगत्ते; तं० दिव्वे आसुरे रक्खसे माणुसे....” इत्यादिकः सुविस्तृतः पाठो दृश्यते यस्य संक्षेप एवात्र लिखितः इति भाति; छ. स्थानाङ्गेप्युक्तम्-मनुष्यसुतो गं चउठाणेहिं देवाणं संवासे पण्णत्ते-तं जहा