________________ 19-23] . कुम्मापुत्तचरिअं तेओ सुलोयणो नाम केवली महुरवाणीए भणइ भद्दे निमुणसु नयरे इत्थेव होणनरवइस्स सुओ। उप्पन्नो तुज्झ पिओ सुदुल्लहो दुल्लहो नाम // 19 // तं निमुणिअ भद्दमुही भद्दमुही नाम जक्खिणी हिट्ठा / माणवईख्वधरा कुमरसमीवम्मि संपत्ता // 20 // दट्टण तं कुमारं बहुकुमरुच्छालणिकतल्लिच्छं / सा जंपइ हसिऊणं "किमिणेणं रंकरमणेणं // 21 // जइ ताव तुज्झ चित्तं विचित्तचित्तंमि चंचलं होइ। ता मज्झं अणुधावसु वयणमिणं सुणि सो कुमरो // 22 // तं कण्णं अणुधावइ तव्वअणकुऊहलाकुलिअचित्तो / तप्पुरओ धावंती सा वि हु तं निअवणं नेइ // 23 // 1 म च पुस्तकयोः “तत्तो सुलोअणो नाम केवली महुरवाणिए भणइ" इति आर्यार्धसदृशं वाच्यते तदनन्तरं च “भद्दे निसुणसु....दुल्लभो नाम" इति आर्या पठ्यते; अ पुस्तके " तओ सुलोअणो नाम केवली महुरवाणीए भणइ / भद्दे निसुणसु नयरे इत्थेव होणनरवइस्स सुउ जाओ" इत्यार्या दृश्यते "उप्पन्नो....नाम” इति ग्रन्थश्च नोपलभ्यते / त पुस्तके "तओ सुलोअणो....भणइ'' इत्यार्यार्धमेव पृथक्तया एकोनविंशतितमं गणितं / 2 अ. मुहुर. 3 अ ख त प. हेढा. 4 अ भल्लिन्छं. 5 ग किमिणं णं. 6 अ. जइ ताओह वि चित्तं; क त. जइ ता तुज्झ वि.