________________ स्थानाङ्गसूत्रस्य चतुर्थाध्ययनम् सूत्राणि 60 तः 72 पर्यन्तम् (ध्यानपदम्) अभयदेवसूरि-विरचित-विवरणयुतम् ६०–चत्तारि झाणा पण्णत्ता, तं जहा–अट्टे झाणे, रोद्दे झाणे, धम्मे झाणे, सुक्के झाणे // ६१–अट्टे झाणे चउव्विहे पण्णत्ते, तं जहा 1. अमणुण्ण-संपओग-संपउत्ते, तस्स विप्पओग-सति-समण्णागते ___यावि भवति / 2. मणुण्ण-संपओग-संपउत्ते, तस्स अविप्पओग-सति-समण्णागते यावि भवति / 3. आतंक-संपओग-संपउत्ते, तस्स विप्पओग-सति-समण्णागते __ यावि भवति / 4. परिजुसित-काम-भोग-संपओग-संपउत्ते, तस्स अविप्पओग सति-समण्णागते यावि भवति / ६२–अट्टस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहाकंदणता, सोयणता, तिप्पणता, परिदेवणता // ६३-रोद्द झाणे चउविहे पण्णत्ते, तं जहा–हिंसाणुबंधि, मोसाणुबंधि, तेणाणुबंधि, सारक्खणाणुबंधि / ६४–रुद्दस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-ओसण्णदोसे, बहुदोसे, अण्णाणदोसे, आमरणंतदोसे // ६५–धम्मे झाणे चउविहे चउप्पडोयारे पण्णत्ते, तं जहा-आणाविजए, अवायविजए, विवागविजए, संठाणविजए॥ ६६-धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-आणारुई, णिसग्गरुई, सुत्तरुई, ओगाढरुई // ६७–धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहावायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा // ६८--धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा