SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वाचकश्रीमदुमास्वातिविरचितं तत्त्वार्थाधिगमसूत्रं स्वोपज्ञभाष्येण सिद्धसेनकृतटीकया च समलङ कृतम् ध्यानप्रकरणमात्रं !x.27 तः IX.46 पर्यन्तम् TIKA सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयस्तन्निरूपणायाह-६ SUTRA उत्तमसंहननस्यकाग्रचिन्तानिरोधो ध्यानम् / (IX.27) BHASYA उत्तमसंहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च। तद्युक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् / (27) TIKA उत्तमं–प्रकृष्टं संहननम्-अस्थनां बन्धविशेषः / उत्तमं संहननमस्येत्युत्तमसंहननः / तदुत्तमसंहननं चतुर्विधं-वज्रर्षभनाराचं वज्रनाराचं नाराचमर्धनाराचम् / वज्र-कीलिका, ऋषभ:-पट्टः, नाराचो-मर्कटबन्धः / प्रथमं त्रितययुक्तम् / द्वितीयसंहनने पट्टो नास्ति / तृतीये वज्रर्षभो न स्तः / ततोऽवज्रर्षभमर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदा: प्रतिपाद्या उत्तमसंहननवाच्याः / उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् / तस्योत्तमसंहननस्य एकाग्रचिन्तानिरोधो ध्यानम् / अग्रम्-आलम्बनम् / एकं च तदग्रं चेत्येकानम् एकालम्बनमित्यर्थः / एकस्मिन्नालम्बने चिन्तानिरोधः। चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यकत्रावस्थापनमन्यत्राप्रचारो निरोधः / अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यानम् / केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्मनसः / नावाप्तकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति / तद्युक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणाद्येन चतुर्थेन वा युक्तस्य-सम्पन्नस्य एकाग्रचिन्तानिरोधः / चशब्दाद् वाक्-कायनिरोधश्च ध्यानम् / अत्र च ध्याता संसार्यात्मा / ध्यानस्वरूपमेकाग्रचिन्तानिरोधः / ध्यातिनिमिति भावसाधनः / कालतो मुहूर्तमात्रम् / चतुःप्रकारमादिभेदेन / ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः / शोकाक्रन्दनविलपनादिलक्षणमार्तम्, उत्सन्नबह्वादिलक्षणं रौद्रम् / जिनप्रणीतभावश्रद्धानादिलिङ्ग धर्म्यम् / अबाधाऽसम्मोहादिलक्षणं शुक्लम् / फलं पुनस्तिर्यङ्-न रक-देवगत्यादिमोक्षाख्यमिति क्रमेण / उत्तमसंहननपदार्थलभ्यो ध्याता अभिहितः / ध्यानस्वरूपं भावसाधनता च विज्ञेया। (27) सम्प्रति ध्यानकालप्रमाणनिरूपणायाह
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy