________________ ( 222 ) . . . अभ्यास-१० ४-सहैव दशभिः पुत्र रं बहति गर्दभी। ५-अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् / २३-अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा। अभ्यास-११ ३-स्वाध्यायान्मा प्रमदः / ४-विघ्नविहता विरमन्ति ते कर्मणः (प्रारब्धात्)। ५-संमानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव / अमृतस्येव चाकाक्षेदवमानस्य सर्वदा // ६-नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते / अल्पमप्यस्य धर्मस्य त्रायते महतो भयात् / / ७-इदमहमनृतात्सत्यमुपैमि / ह-पाहि नो धूर्तेररान्पः (ऋक)। १०-बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरेदिति / १३-मृत्योबिभेषि किं मूढ न स भीतं विमुञ्चति / अद्य वान्दशतान्ते वा मृत्युर्वे प्राणिनं ध्र वः // अभ्यास-१२ १-विचित्रा हि सूत्राणां कृतिः पाणिनेः। ३-लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्येव नरं नयन्ति / ४-न जातु कामः कामानामुपभोगेन शाम्यति / हविषा कृष्णवर्मेव भूय एवाभिवर्धते / / ६-गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् / ८-सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः / छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः / / २०-छेदो दंशस्य दाहो वा चते रक्तमोक्षणम् / एतानि दष्टमात्राणामायुष्याः प्रतिपत्तयः / / अभ्यास-१३ १-विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः / यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् // ४-को भूषणविक्रयं नरपती संभावयेत्.। -देव शास्त्र प्रयोगे च मां परीक्षितुमर्हसि / १७-न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्मृदुनि मृगशरीरे तूलराशाविवाग्निः / १८कस्मिश्चित्पूजार्हेऽपराद्धा शकुन्तला / अभ्यास-१४ .. १-ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः / ७-द्विः शरं नाभिसन्धत्ते द्विः स्थापयति नाश्रितान् / (द्विर्ददाति न चार्थिभ्यो) रामो द्विर्नाभिभाषते //