SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ( 212 ) अभ्यास-६ ७-अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।........"क्षिप्रं भवति धर्मात्मा। अभ्यास-११ ७-परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः / ११-विस्रब्ध हरिणाश्चरन्त्यचकिता देशागतप्रत्ययाः। १४-दीर्घ पश्यत मा ह्रस्वं पर पश्यत माऽपरम् / अभ्यास-१३ १-कायः सन्निहितापायः। आगमाः सापगमाः। ५-सर्वे क्षयान्ताः निचयाः पतनान्ताः समुच्छ्रयाः / संयोगा विप्रयोगान्ताः / १३-अनन्याश्चिन्तयन्तो मां ये नराः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् // १४-काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः / अभ्यास-१४ १-काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् / 4 देव, अयमेव मे प्रथम परिवादकरः, अत्रभवतो मम च समुद्रपल्वलयोरिवान्तरमिति / १५-सानुषगाणि कल्याणानि / १७-नाहं जानामि केयूरे नाहं जानामि कुण्डले / नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् // ____अभ्यास-१५ ४-सलज्जा गणिका नष्टा निर्लज्जास्तु कुलाङ्गनाः! १२-को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् / अभ्यास-१६ - २-अपारे काव्यसंसारे कविरेव प्रजापतिः। यथास्मै रोचते विश्वं तथेदं परिवर्तते // ६-व्यायामक्षुण्णगात्रस्य पद्भ्यामुर्तितस्य च / व्याघयो नोपसर्पन्ति वैनतेयमिवोरगाः // १६-क्षुरस्य धारा निशिता दुरत्यया दुर्ग पथस्तत्कवयो वदन्ति / १७-नाञ्जलिना पयः पिबेत् / अभ्यास-१७ ११-न हीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् / १२-प्रत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा /
SR No.032858
Book TitleAnuvad Kala
Original Sutra AuthorN/A
AuthorCharudev Shastri
PublisherMotilal Banarsidass Pvt Ltd
Publication Year1989
Total Pages278
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy