________________ 20 / नित्य नियम पूजा ( मंगल आरति 10) दध्युज्वलाक्षतमनोहरपुष्पदीपेः पात्रापितं प्रतिदिनं महतादरेण त्रैलोक्यमंगलसुखालयकामदाहमारातिकं तवविभोरवतारयामि ( इति मंगल आरति अवतारणम् / / पूर्णसुगंधितकलशाभिषेक 11) द्रव्यैरनल्पधनसारचतुःसमाढयैरामोदवासितसमस्तदिगंतरालैः मिश्रीकृतेन पयसा जिनपुगवानां त्रैलोक्यपावनमहं स्नपनं करोमि / / मंत्र-ॐ ह्रीं..............." इति पूर्णसुगधितजलस्नपनम् / अर्ध-उदकचंदन.................."अर्घ निर्वपामीति स्वाहा / / / अथ शान्तिमन्त्राः प्रारभ्यते ___ॐ नमः सिद्धेभ्यः / श्री वीतरागाय नमः / ॐ नमोऽर्हते भगवते / श्रीमते पार्वतीर्थंकराय द्वादशगणपरिवेष्टिताय, शुक्लध्यानपवित्राय / सर्वज्ञाय / स्वयंभुवे / सिद्धाय / बुद्धाय / परमात्मने / परमसुखाय / त्रैलोक्यमहीव्याप्ताय / अनंतसंसारचक्र-परिमर्दनाय / अनंतदर्शनाय अनंतवीर्याय / अनंतसुखाय सिद्धाय, बुद्धाय, त्रैलोक्यवंशकराय, सत्य. ज्ञानाय, सत्यब्रह्मणे, धरणेन्द्रफणामंडलमण्डिताय, ऋष्यायिका श्रावक-श्राविका प्रमुख वर्तुस्संघौपसर्गविनाशनाय, याति कर्मविनाशनाय अघातिकर्मविनाशनाय, अपवायं छिंद छिंद, भिंद भिंद / मृत्यु छिंद 2 भिंद 2 / अतिकामं छिंद 2 भिंद 2 / रतिकामं छिंद 2 भिंद 2 / क्रोधं जिंदर