________________ मित्य नियम पूजा [ 205 मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय क्षयाच्च केवलम् 11 / बन्धहेत्वभाव- निर्जराभ्यां कुत्स्न-कर्म-विप्रमोक्षो मोक्षः 2 औपमिकादि-भव्यत्वानां च / 3 / अन्यत्र केवलसम्यक्त्व ज्ञान दर्शनसिद्धत्वेभ्यः / 4 तदनन्तर मद्यं गच्छत्यालोकान्तात् / 5 / पूर्वप्रयोगा दसंगत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च / 6 / आविद्ध-कुलाल चक्रवद् व्यपगतलेपालाबुबदेरण्ड बीजवदग्नि-शिखावच्च 7 / धर्मास्तिकायाभावात् / 8 / क्षेत्र-काल-गति लिंग-तीर्थ-चारित्र प्रत्येकबुद्धबोधित ज्ञानावगाहनान्तर संख्याल्प बहुत्वतः साध्या 9 / इति तत्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः // 10 // कोटिशतं द्वादशं चेव कोट्यो, लक्षाण्यशीतिस्त्यधिकानी चैव / पञ्चाशदष्टौ च सहस्त्रसंख्या-मेतश्रुतं पंचपद नमामि / 1 / अरहन्त भासियत्थं गणहरदेवेहिं गंथियंसव्वं / प्रगमामि भत्ति-जुत्तो, सुदणाणमहोवयं सिरसा / 2 / अक्षर मात्र-पदस्वर-हीनं व्यंजन-संधि-विवर्जित-रेफम् : साधुभिरत्र मम क्षमितव्यं को न विमुह्यति शास्त्र-समुद्रे / 3 / दशाध्याय परिच्छन्ने तत्वार्थे पठिते सति / फलं स्यादुपवासस्य भाषितं मुनिपुगवैः / 4 / तत्वार्थसूत्रकर्तारं गृद्धपिच्छोपलक्षितम् वन्दे गणीन्द्र संजातमुमास्वामिमुनीश्वरम् / 5 / जं सक्का तं कीरइ जं पुण संक्का तहेव सदृहणं / सह-माणो जीवो पावइ अजरामरं ठाणं / 6 / तव यरगंवय-धरणं, सञ्जमसरणं