________________ 198 ] नित्य नियम पूजा आकाशस्यावगाहः 18 शरीरवाड् मनःप्राणापानाः पुद्गलानाम् / 19 / सुखदुःख जीवित मरणोपग्रहाश्च 120 परस्परोपग्रहोजीवानां !21 / वर्तना परिणाम क्रिया परत्वा परत्वे च कालस्य / 22: स्पर्श-रस गन्ध-वर्ण-वंत: पुद्गलाः 133 शब्द बंधसौम्य स्थौल्य संस्थान मेद-तमश्छायातपोद्योतवंतश्च 24 / अणवः स्कंधाश्च 125: भेद-संघातेभ्याः उत्पद्यन्ते / / 6 / भेदादणुः / 27 भेद-संघाम्तेयां चाक्षुषः / 28 सद्-द्रव्य-लक्षणम् / 29 उत्पादव्यय प्रौव्ययुक्तं सद / 30 / तद्भावाव्ययं नित्यम् 31 / अर्पितालर्पितसिद्धेः 32 स्निग्ध रूक्षत्वाद्बन्धः / 33 / न जघन्य मुणानाम् 34 / गुणसाम्ये सदृशानाम् / 35 / द्वयधिकादि गुणानाम् तु 36 / बन्धेऽधिको पारिणामिकौ च / 37 / गुणपर्ययवद द्रव्यम् / 38 कालश्च / 39 / सोऽनन्तसमयः / 40 द्रव्याश्रया निर्गुणा गुणाः / 41 / तद्भावः परिणामः // 42 // इति तत्त्वार्थाधिगमें मोक्षशास्त्रे पंचमोऽध्यायः // 5 // काय-वाड़-मनः कर्मयोगः 1 स आस्रवः / 2 / शुभ: पुण्यस्याशुभः पापस्य 3 / सकषायाकषाययोः साम्परायिके र्थापथयोः 4 इन्द्रियकषायावत-क्रियाः पंच चतुः पंचपंचविंशति संख्याः पूर्वस्य भेदाः 5 / तीव्र मन्द-ज्ञाताज्ञात भाबाधिकरण-वीर्य-विशेषेभ्यस्तद्विशेषः 6 अधिकरणं जीवाजीवाः 7 आद्य संरम्भ समारम्भारंभ योग-कृत कारिता