________________ 10] नित्य नियम पूजा ॐ नमो परमशान्ताय शांतिकराय पवित्रीकृताय अहं. रत्नत्रयस्वरूपं यज्ञोपवीतं धारयामि मम गात्रं पवित्रं भवतु ह्रीं नमः स्वाहा। (तिलक लगानेका श्लोक) सौगंध्यसंगतमधुव्रतझड्कृतेन, संवर्ण्यमानमिव गंधमनिंद्यमादौ / आरोपयामि विबुधेश्वरवृन्दवन्ध पादारविदमभिवंद्य जिनोत्तमानाम् // 3 // __ (भूभिप्रक्षालनका श्लोक ) ये संति केचिदिह दिव्यकुलप्रसूता, नागा प्रभूतबलदर्पयुता भुवोऽधाः / संरक्षणार्थममृतेन शुभेन तेषां, प्रक्षालयामि पुरतः स्नपनस्य भूमिम् / 4 // ॐ ह्रीं जलेन भूमिशुद्धि करोमि स्वाहा / ___ (पीठप्रक्षालनका श्लोक) श्रीरार्णवस्य पयसां शुचिभि: प्रवाहैः, __ प्रक्षालितं सुरवर्यदनेकवारम् / अत्युद्यमुद्यतमहं जिनपादपीठ, प्रक्षालयामि भवसंभवतापहारि // 5 // ॐ ह्रां ह्रीं ह्र ह्रः नमोऽहंत भगवते श्रीमतें पवित्रतरर बलेन पीठप्रक्षालनं करोमि स्वाहा // 5 //