________________ 18 બીજા ગણના નિયમો व्यं४ननो त्, द्,: (विस[) थाय अने स् प्रत्ययनो लो५ थाय. ६८.त. शास् + स् = अशास् + स् = अशात्, अशाद्, अशाः / तें २।४य ध्यु. विद् + स् = अवेद् + स् = अवेत्, अवेद्, अवेः / तें यु. (28) पातुने अंते स् + यस्तन (भूतानो त् = स् नो त् द् थाय भने त् પ્રત્યયનો લોપ થાય. ६८.त. शास् + त् = अशास् + त् = अशात्, अशाद् / ते 2 / 45 यु. (28) शास्, जस्, चकास्, दरिद्रा भने जागृ धातुमी पछी अन्ति नो अति, अन्तु नो अतु भने अन् नो उस् थाय. जागृ म उस् साता ऋनो गुएथाय. ६८.त. शास् + अन्तु = शासतु / तेसो 2 / 45 43. जागृ + अन् = अजागृ + उस् = अजागर् + उस् = अजागरुः / તેઓ જાગ્યા. दरिद्रा + अन् = अदरिद्रा + उस् = अदरिद् + उस् = अदरिद्रुः / તેઓ દરિદ્ર થયા. (30) विद् पातु + अन् = अन् नो उस् थाय.. .त. विद् + अन् = अविद् + उस् = अविदुः / तमो यु. (31) द्विष् पातु + अन् = अन् नो विधे. उस् थाय. .त. द्विष् + अन् = अद्विषन्, अद्विषुः / तेमो द्वेष यो. (32) अधि + इ धातु + बस्तन (भूताना स्वाभावि.६।२६ प्रत्ययो = इ ની વૃદ્ધિ કરતા પૂર્વે રૂ નો રૂ થાય. ह.त. अधि + इ + इ = अधि + इय् + इ = अधि + ऐय् + इ = अध्यैयि / 9 भयो. (33) (i) विद् पातुने वर्तमानमा ५२स्मै५६मा विxeपे परोक्ष (भूतना પ્રત્યયો લાગે.