________________ વિસર્ગસંધિ 17 रामः + षण्णवतिः = रामष्षण्णवतिः, रामः षण्णवतिः / २।म छन्न. रामः + सरति = रामस्सरति, रामः सरति / राम स२ छे. (7) विसर्ग + श्, ष्, स् + अघोष = विसनो विपे लो५ थाय. ..त. शिरोभिः + स्तृणाति = शिरोभि स्तृणाति, शिरोभिस्स्तृणाति, शिरोभिः स्तृणाति / मस्ती व ढ3 छे. (8) सः, एषः + अ सिवायनो 1 = विसानो सो५ थाय. ४..त. स: + आगच्छति = स आगच्छति / ते आवे छे. एषः + आगच्छति = एष आगच्छति / २मा आवे छे. सः + गच्छति = स गच्छति / ते 14 छे. एषः + गच्छति = एष गच्छति / 21 // 14 छे. (8) भोः + 212 घोष = विसनो लो५ थाय. ..त. भोः + अर्जुन = भो अर्जुन / मर्छन ! भोः + भव्याः = भो भव्याः / हे भव्य ®यो ! + आकृतिर्गुणान् कथयति / આકૃતિ ગુણોને કહે છે. क्षमा वीरस्य भूषणम् / ક્ષમા એ વીરનું ભૂષણ છે. यतो धर्मस्ततो जयः / જયાં ધર્મ છે ત્યાં જાય છે. सन्तोषः परमं सुखम् / સંતોષ એ શ્રેષ્ઠ સુખ છે. + +