________________ નામના અનિયમિત રૂપો 197 એકવચન દ્વિવચન વિભક્તિ પાંચમી स्त्रियाः બહુવચન स्त्रीभ्यः स्त्रीणाम् છઠ્ઠી स्त्रियाः स्त्रीभ्याम् स्त्रियोः स्त्रियोः स्त्रियौ / स्त्रीषु સાતમી સંબોધન स्त्रियाम् स्त्रि स्त्रियः (iii) श्री, धी, भ्रू नाभो भने साव। स्त्रीलिंग नामोने योथी, પાંચમી, છઠ્ઠી, સાતમી વિભક્તિ એકવચન અને છઠ્ઠી વિભક્તિ अवयनमा विऽल्पे नदी ना प्रत्ययो वागे, मेटले विल्पे अनुभे ऐ, आस्, आस्, आम् भने नाम् प्रत्ययो दागे. श्री नामना 35o - n | श्री: श्रीभ्यः श्रीभ्यः | વિભક્તિ | એકવચન | દ્વિવચન | બહુવચન ५डेदी श्रियौ श्रियः | बी० / श्रियम् श्रियौ / श्रियः ત્રીજી श्रिया श्रीभ्याम् श्रीभिः ચોથી श्रिये, श्रियै श्रीभ्याम् પાંચમી श्रियः, श्रियाः श्रीभ्याम् છઠ્ઠી श्रियः, श्रियाः श्रियोः श्रियाम्, श्रीणाम् સાતમી | श्रियि, श्रियाम् / श्रियोः श्रीषु संबोधन / श्रीः श्रियौ श्रियः भ्रू नामन। 35o. - વિભક્તિ | એકવચન દ્વિવચન બહુવચન પહેલી ध्रुवौ ध्रुवः