________________ સંખ્યાવાચક શબ્દો 165 (ii) चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति, नवति शोना पूर्व ७५२न। આદેશો વિકલ્પ થાય છે. 6.d. द्वाचत्वारिंशत्, द्विचत्वारिंशत् / बेतालीस.. त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत् / तेतालीस. अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् / 25 तालीस. (iii) अशीति, शत, सहस्र, लक्ष वगेरे शो पूर्व ७५२न। माहेशो न थाय. ६८.त. व्यशीतिः / ब्यासी. त्र्यशीतिः / व्यासी.. द्विशतम् / असो. त्रिशतम् / २९सो. (8) एक (में)न। 35o - (अवयनमा एक नो अर्थ 32413' मेवो थाय વિભક્તિ પુલિંગ | સ્ત્રીલિંગ | નપુંસકલિંગ એકવચન | બહુવચન | એકવચન બહુવચન એકવચન બહુવચન एक: एके / एका एका: एकम् एकानि બીજી | एकम् | एकान् | एकाम् एकाः एकम् एकानि त्री | एकेन / एकैः / एकया | एकाभिः / एकेन एकैः योथी / एकस्मै | एकेभ्यः / एकस्यै एकाभ्यः एकस्मै | एकेभ्यः ५iभी एकस्मात् / एकेभ्यः / एकस्याः एकाभ्यः एकस्मात् / एकेभ्यः एकस्य / एकेषाम् | एकस्याः | एकासाम् | एकस्य | एकेषाम् सातमी एकस्मिन् | एकेषु | एकस्याम् एकासु एकस्मिन् | एकेषु संबोधन | एक! | एके ! | एके ! | एकाः ! | एक एकानि