________________ 84 ત્રિીજા ગણના નિયમો (10) हु पातु + माशार्थनो हि = जुहुधि / तुं डोम 42. (11) मा (मात्मने 56), हा (मात्मने५४), हा (५२स्मैपद) + स्वाह मवि।२४ प्रत्ययो तथा यादि प्रत्ययो = आ नो तो५ थाय. 6.d. मा + अते = मिमा + अते = मिम् + अते = मिमते / तेसो भापेछ. हा + अते = जिहा + अते = जिह् + अ = जिहते / तेभो 14 छे. हा + अन्ति = जहा + अति = जह् + अति = जहति / तेसो छोडे छे. हा + याम् = जहा + याम् = जह् + याम् = जह्याम् / मारे छोडj मे. (12) मा (मात्मने५६), हा (मात्मनेपह), हा (५२स्मै५४), भी (५२स्मैपह) + व्यंन वि।२६ प्रत्ययो = मा नु मी, हा - ही, हा नु हि-ही, भी नुं भि-भी थाय. ..त. मा + ते = मिमा + ते = मिमीते / ते मापे छे. हा + वहे = जिहा + वहे = जिहीवहे / सभे थे 46 छीमे. हा + तस् = जहा + तस् = जहितः, जहीतः / तमो ये छो3 छ. भी + थस् = बिभी + थस् = बिभिथः, बिभीथः / तमो रो छो. + विभवे सति सन्तोषः, संयमः सति यौवने / पाण्डित्ये सति नम्रत्वं, हीरोऽयं कनकोपरि // વૈભવ છતાં સંતોષ હોય, યૌવન છતાં સંયમ હોય અને વિદ્વત્તા છતાં નમ્રતા હોય, તો તે સુવર્ણ ઉપર જડેલા હીરા સમાન છે. बालादपि हितं ग्राह्यम् / બાળક પાસેથી પણ હિતનું ગ્રહણ કરવું.