________________ 208 श्रीयतिदिनचर्या अवचूर्णियुता "घणवड्डमाणपव्वा निद्धा वन्नेण एगवन्ना य / घणमसिणवट्टपोरा लट्ठि पसत्था जइजणस्स // 1 // " // 129 // अथ एवम्भूताया यष्टेः साधोः प्रयोजनमाह - दुष्टपशवो-ग्राम्याः दुष्टजन्तवः श्वाना:-ग्रामव्याघ्राः श्वापदाः-आरण्यका दुष्टतिर्यञ्चः विज्जल:कर्द्धमप्रदेशः तद्विषमेषु-निम्नोन्नतेषु च उदकमार्गेष्वपि-जलमार्गेष्वपि यष्टिः शरीररक्षार्थं तपःसंयमसाधिनी भणिता // 130 // अथोपकरणनिर्णयमाह - उवगरणं जं जुज्जइ उवयारे सेसयं तु अहिगरणं / इय उवहिं पेहित्ता पुणरवि संगहइ सुत्तत्थं // 131 // उपकरणं तत् यदुपकारे-शरीररक्षादौ युज्यते, तु पुनः शेषंउपकरणादन्यदधिकरणं, इति पूर्वोक्तं-पूर्वोक्तस्वरूपमुपछि प्रतिलेख्य पुनरपि सूत्रार्थं गृह्णाति // 131 // अथ सूत्रार्थग्रहणे साधूनां को लाभस्तदाह - जह जह सुअमवगाहइ अइसयरसपसरसंजुअमपुव्वं / तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए // 132 // यथा यथा साधुः श्रुतं-आगममवगृह्णाति, कथम्भूतं ?-अतिशयरसप्रसरसंयुतं, पुनः कथम्भूतं ?-अपूर्वं-नवीनं, तथा तथा संवेगश्रद्धया-वासनया प्रह्लाति-हर्षभाक् भवति // 132 // अथ साधोदिनचतुर्थभागकृत्यमाह - दिणसेसे कयथंडिलपेहो पडिक्कमइ गोयरे चरियं / जं किंचि अणाउत्तं तं सुमरिय कुणइ पच्छित्तं // 133 // तथा दिनशेष-दिनावसाने कृतस्थण्डिलो-विहितबाह्यदूरमध्यविधिना कालस्थण्डिलविधिकः, यदाहुः