________________ ધાતુ,ગણ, પદ, | વર્તમાનકાળ | હસ્તન ભૂતકાળ] આજ્ઞાર્થ 1 વિધ્યર્થ કર્તરિ, Islelsतार | Helsतार | slerlsde | અર્થ उञ्छ्-६,५२. वीej उञ्छति उञ्छ्यते औञ्छत् औञ्झ्यत उञ्छतु उञ्छतु उञ्छ्यताम् | उञ्छेत् |उञ्छ्येत सम्+ऋ-४,५२. समृद्ध समृध्यति समृध्यते |समाऱ्यात् समाऱ्यात समृध्यतु समृध्यताम् समृध्येत् |समृध्येत થવું कत्थ्-१,मा.वाया कत्थते कत्थ्यते |अकत्थत अकत्थ्यत कत्थताम् |कत्थ्यताम् | कत्थेत कत्थ्येत कथ्-१०,8.5kg कथयति-ते कथ्यते अकथयत्- अकथ्यत / कथयतु- कथ्यताम् | कथयेत्-त कथ्येत कम्प्-१,आ.suh कम्पते प्र+काश्-१,मा.यsj| प्रकाशते कुप्-४,५२. seo कुप्यति कम्प्यते अकम्पत अकम्प्यत कम्पताम कम्प्यताम् | कम्पेत कम्प्येत प्रकाश्यते | प्राकाशत प्राकाश्यत प्रकाशताम् प्रकाश्यताम् प्रकाशेत | प्रकाश्येत कुप्यते अकुप्यत् अकुप्यत कुप्यतु कुप्यताम् | कुप्येत् |कुप्येत कुस्-४,५२. लेटj कुस्यति |कुस्यते अकुस्यत् अकुस्यत कुस्यतु |कुस्यताम् | कुस्येत् |कुस्येत कृष्-१, 52.sg कृष्-६,6.sg. कर्षति |कृष्यते कृषति-ते | कृष्यते अकर्षत् अकृष्यत अकृषत्-त अकृष्यत कर्षतु कृष्यताम् | कषेत् कृष्येत कृषतु-ताम् कृष्यताम् | कृषेत्-त | कृष्येत सोध संस्थत धातु पावली - - - - -