________________ तोलये तन्त्रयस्व तन्त्रयेथाम् तन्त्रयध्वम् तन्त्रयेथा: तन्वयेयाथाम् तन्त्रयध्वम् तन्त्रयताम् तन्त्रयेताम् तन्त्रयन्ताम् / तन्त्रयेत तन्त्रयेयाताम् तन्त्रयेरन् तुल् - तो , मj વર્તમાનકાળ હસ્તન ભૂતકાળ तोलयावहे तोलयामहे / अतोलये अतोलयावहि अतोलयामहि तोलयसे तोलयेथे तोलयध्वे अतोलयथा: अतोलयेथाम् अतोलयध्वम् तोलयते तोलयेते तोलयन्ते अतोलयत अतोलयेताम् अतोलयन्त આજ્ઞાર્થ વિધ્યર્થ तोलयै तोलयावहै तोलयामहै तोलयेय तोलयेवहि तोलयेमहि तोलयस्व तोलयेथाम् तोलयध्वम् तोलयेथाः तोलयेयाशाम तोलयेध्वम् तोलयताम् तोलयेताम् तोलयन्ताम् / | तोलयेत तोलयेयाताम् तोलयेरन् तृप् - तृप्त थj વર્તમાનકાળ હસ્તન ભૂતકાળ तर्पये तर्पयावहे तर्पयामहे अतर्पये अतर्पयावहि अतर्पयामहि यसे तर्पयेथे तर्पयध्वे अतर्पयथा: अतर्पयेथाम् अतर्पयध्वम् तर्पयते तर्पयेते तर्पयन्ते अतर्पयत अतर्पयेताम् अतपंयन्त આજ્ઞાર્થ વિધ્યર્થ तर्पयै तर्पयावहै तर्पयामहै तर्पयेय तपयेवहि तर्पयेमहि लोध संस्कृत धातु ३पापली II- A HHH47