________________ स्पृहयति स्पृहयसि स्पृहयथ: स्पृहयथ अस्पृहयः अस्पृहयतम् अस्पृहयत स्पृहयतः स्पृहयन्ति अस्पृहयत् अस्पृहयताम् अस्पृहयन् આજ્ઞાર્થ વિધ્યર્થ स्पृहयाणि स्पृहयाव स्पृहयाम स्पृहयेयम् स्पृहयेव स्पृहयेम स्पृहय स्पृहयतम् स्पृहयत स्पृहये: स्पृहयेतम् स्पृहयेत स्पृहयतु स्पृहयताम् स्पृहयन्तु स्पृहयेत् . स्पृहयेताम् स्पृहयेयु: . - 52 - 3 -:આત્મને પદ- કર્તરિ પ્રયોગ पहेलो વર્તમાનકાળ ईश्- j હસ્તન ભૂતકાળ ईक्षे ईक्षावहे ईक्षामहे ऐक्षे ऐक्षावहि ऐक्षामहि ईक्षसे ईक्षेथे ईक्षध्वे ऐक्षथाः ऐक्षेथाम् ऐक्षध्वम् ईक्षते ईक्षन्ते ऐक्षत ऐक्षेताम् ऐक्षन्त આજ્ઞાર્થ " વિધ્યર્થ ईक्षावहै ईक्षामहै ईक्षेय ईक्षेवहि ईक्षेमहि ईक्षस्व ईक्षेथाम् ईक्षध्वम् ईक्षेथा: ईक्षेयाथाम् ईक्षेध्वम् ईक्षताम् ईक्षेताम् ईक्षन्ताम् | ईक्षेत ईक्षेयाताम् ईक्षेरन म 30EL Lोध संस्कृत धातु पावली ला- ईक्षेते ईक्ष