SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ कर्मणि धातु. 54 व. कम्पे कम्पसे कम्पते कर्तरि कम्प् - कांपवू/प्रज, कम्पावहे कम्पामहे कम्पेथे कम्पध्वे कम्पेते कम्पन्ते कम्प्ये कम्प्यसे कम्प्यते कम्प्यावहे कम्प्येथे कम्प्येते कम्प्यामहे कम्प्यध्वे कम्प्यन्ते ह्य. अकम्पे अकम्पावहि अकम्पथाः अकम्पेथाम अकम्पत अकम्पेताम् अकम्पामहि अकम्पध्वम अकम्पन्त अकम्प्ये अकम्प्यथाः अकम्प्यत अकम्प्यावहि अकम्प्यामहि अकम्प्येथाम् अकम्प्यध्वम् अकम्प्यन्त वि. कम्पेय कम्पेथाः कम्पेत कम्पेवहि कम्पेयाथाम् कम्पेयाताम् कम्पेमहि कम्पध्वम् कम्पेरन् कम्प्येय कम्प्येथाः कम्प्येत कम्प्येवहि कम्प्येमहि कम्प्येयाथाम् कम्प्येध्वम् कम्प्येयाताम् कम्प्येरन् आ. कम्पै कम्पस्व कम्पात् कम्पावहै कम्पेथाम् कम्पेताम् कम्पामहै कम्पध्वम् कम्पन्ताम् कम्प्यै कम्प्यस्व कम्प्यताम् कम्प्यावहै कम्प्येथाम् कम्प्येताम् कम्प्यामहै कम्प्यध्वम् कम्प्यन्ताम् श्व कम्पिताहे कम्पितास्वहे कम्पितास्महे कम्पितासे कम्पितासाथे कम्पिताध्वे कम्पिता कम्पितारौ कम्पितारः / "pin III III III IU Int lll in IN DIE कम्पिताहे कम्पितासे कम्पिता कम्पितास्वहे कम्पितास्महे कम्पितासाथे कम्पिताध्ये कम्पितारौ कम्पितारः भवि कम्पिष्ये कम्पिष्यावहे कम्पिष्यसे कम्पिष्येथे कम्पिष्यते कम्पिष्येते कम्पिष्यामहे / कम्पिष्ये / कम्पिष्यावहि कम्पिष्यामहि कम्पिष्यध्वे कम्पिष्यसे कम्पिष्येथाम् कम्पिष्यध्वे कम्पिष्यन्ते / कम्पिष्यते / कम्पिष्येताम् कम्पिष्यन्ते क्रि अकम्पिष्ये अकम्पिष्यावहि अकम्पिष्यामहि अकम्पिष्ये अकम्पिष्यावहि अकम्पिष्यामहि अकम्पिष्यथाः अकम्पिष्येथाम् अकम्पिष्यध्वम् अकम्पिष्यथाः अकम्पिष्येथाम् अकम्पिष्यध्वम् अकम्पिष्यत अकम्पिष्येताम् अकम्पिष्यन्त / अकम्पिष्यत अकम्पिष्येताम् अकम्पिष्यन्त परो चकम्पे चकम्पिषे चकम्पे चकम्पिवहे चकम्पाथे चकम्पाते चकम्पिमर्ह चकम्पिध्वे चकम्पिरे चकम्पे चकम्पिषे चकम्पिवहे चकम्पाथे चकम्पाते चकम्पिमहे चकम्पिध्वे चकम्पिरे चकम्पे अद्य अकम्पिषि अकम्पिष्वहि अकम्पिष्महि / अकम्पिषि अकम्पिष्वहि अकम्पिष्महि ___अकम्पिष्ठाः अकम्पिषाथाम् अकम्पिध्वम् / अकम्पिष्ठाः अकम्पिषाथाम् अकम्पिध्वम् अकम्पिष्ट अकम्पिषाताम् अकम्पिषत अकम्पि अकम्पिषाताम् अकम्पिषत आशी कम्पिषीय कम्पिषीवहि कम्पिषीमहि कम्पिषीय कम्पिषीवहि कम्पिषीमहि कम्पिषीष्ठाः कम्पिषीयास्थाम् कम्पिषीध्वम् / कम्पिषीष्ठाः कम्पिषीयास्थाम् कम्पिषीध्वम् कम्पिषीष्ट कम्पिषीयास्ताम् कम्पिषीरन् / कम्पिषीष्ट कम्पिषीयास्ताम् कम्पिषीरन् 74
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy