SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि धातु. 53 मुद् - आनंद पाम, व. मोदे मोदावहे मोदामहे / मोदसे मोदेथे मोदध्ये मोदते मोदेते मोदन्ते मुद्यावहे मुद्यामहे मुद्यध्वे मुद्यन्ते अमुद्यामहि अमुद्यध्वम् अमुद्यन्त ह्य. अमोदे - अमोदावहि / अमोदामहि अमोदथाः अमोदेथाम् / अमोदध्वम् अमोदत अमोदेताम् अमोदन्त वि. मोदेय मोदेवहि मोदेमहि मोदेथाः मोदेयाथाम् मोदेध्वम् मेदेत मोदेयाताम् मोदेरन् मुद्यते अमुद्ये अमुद्यावहि अमुद्यथाः अमुद्येथाम् अमुद्यत अमुद्येताम् मुद्येय मुद्येवहि मुद्येथाः मुद्येयाथाम् मुद्येत मुद्येयाताम् मुद्यै मुद्यस्व मुद्येथाम् मुद्यताम् मुद्येताम् मुद्येमहि आ. मोदै मोदावहै मोदस्व मोदेथाम् मोदताम् मोदेताम् मोदामहै मोदध्वम् मुद्यावहै मुद्यध्वम् मुद्येरन् मुद्यामहै मुद्यध्वम् मुद्यन्ताम् मोदन्ताम् श्व मोदिताहे मोदितास्वहे मोदितास्वह मोदिताहे मोदितास्वह मोदितास्वह मोदितासे मोदितासाथे मोदिताध्वे मोदितासे मोदितासाथे मोदितावे मोदिता मोदितारौ मोदितार: मोदिता मोदितारौ मोदितारः भवि मोदिष्ये मोदिष्यावहे मोदिष्यामहे मोदिष्ये मोदिष्यावहे। मोदिष्यामहे मोदिष्यसे मोदिष्येथे मोदिष्यध्वेमोदिष्यसे मोदिष्येथे मोदिष्यध्वे मोदिष्यते मोदिष्येते मोदिष्यन्ते मोदिष्यते मोदिष्येते मोदिष्यन्ते क्रि अमोदिष्ये अमोदिष्यावहि अमोदिष्यामहि अमोदिष्ये अमोदिष्यावहि अमोदिष्यामहि अमोदिष्यथा:अमोदिष्येथाम् अमोदिष्यध्वम् अमोदिष्यथाः अमोदिष्येथाम् अमोदिष्यध्वम् अमोदिष्यत अमोदिष्येताम् अमोदिष्यन्त अमोदिष्यत अमोदिष्येताम् अमोदिष्यन्त परो ममुदे मुमुदिषे मुमुदे मुमुदिवहे मुमुदाथे मुमुदाते मुमुदिमहे मुमुदिध्वे मुमुदिरे ममुदे मुमुदिवहे मुमुदिषे मुमुदाथे मुमुदे मुमुदाते मुमुदिमहे मुमुदिध्वे मुमुदिरे अद्य अमोदिषि अमोदिष्वहि अमोदिष्महि अमोदिषि अमोदिष्वहि अमोदिष्महि अमोदिष्ठाः अमोदिषाथाम् अमोदिध्वम् अमोदिष्ठाः अमोदिषाथाम् अमोदिध्वम् अमोदिष्ट अमोदिषाताम् अमोदिषत अमोदि अमोदिषाताम् अमोदिषत 10 111 112 in आशी मोदिषीय मोदिषीवहि मोदिषीमहि मोदिषीय मोदिषीवहि मोदिषीमहि मोदिषीष्ठाः मोदिषीयास्थाम् मोदिषीध्वम् मोदिषीष्ठाः मोदिषीयास्थाम् मोदिषीध्वम् मोदिषीष्ट मोदिषीयास्ताम् मोदिषीरन् मोदिषीष्ट मोदिषीयास्ताम् मोदिषीरन् 73
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy